ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 139.

    Sārena sārakaraṇīyanti rukkhasārena kattabbaṃ akkhacakkayuganaṅgalādikaṃ yaṅkiñci.
Sākhāpalāsaṃ aggahesi brahmacariyassāti maggaphalasārassa 1- sāsanabrahmacariyassa
cattāro paccayā sākhāpalāsaṃ nāma, taṃ aggahesi. Tena ca vosānaṃ āpādīti
teneva ca alamettāvatā sāro me pattoti vosānaṃ āpanno.
    [310] Ñāṇadassanaṃ ārādhetīti devadatto pañcābhiñño, dibbacakkhu
ca pañcannaṃ abhiññānaṃ matthake ṭhitaṃ, taṃ imasmiṃ sutte "ñāṇadassanan"ti vuttaṃ.
Ajānaṃ apassaṃ viharantīti kiñci sukhumaṃ rūpaṃ ajānantā antamaso paṃsupisācakampi
apassantā viharanti.
    [311] Asamayavimokkhaṃ ārādhetīti "katamo asamayavimokkho, cattāro ca
ariyamaggā cattāri ca sāmaññaphalāni nibbānañca, ayaṃ asamayavimokkho"ti 2- evaṃ
vutte navalokuttaradhamme ārādheti sampādeti paṭilabhati. Lokiyasamāpattiyo hi
appitappitakkhaṇeyeva paccanīkadhammehi vimuccanti, tasmā "katamo samayavimokkho,
catasso 3- rūpāvacarasamāpattiyo 3- catasso ca arūpāvacarasamāpattiyo, ayaṃ
samayavimokkho"ti 2- evaṃ samayavimokkhoti vuttā. Lokuttaradhammā pana kālena kālaṃ
vimuccanti, sakiṃ vimuttāni hi maggaphalāni vimuttāneva honti. Nibbānaṃ
sabbakilesehi accantaṃ vimuttamevāti ime nava dhammā asamayavimokkhoti vuttā.
    Akuppā cetovimuttīti arahattaphalavimutti. Ayamattho etassāti etadatthaṃ,
arahattaphalatthaṃ idaṃ brahmacariyaṃ, ayaṃ etassa atthoti vuttaṃ hoti. Etaṃ sāranti
etaṃ arahattamaggaphalaṃ 4- brahmacariyassa sāraṃ. Etaṃ pariyosānanti etaṃ arahattaphalaṃ
brahmacariyassa pariyosānaṃ, esā koṭi, na ito paraṃ pattabbaṃ atthīti yathānusandhināva
desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahāsāropamasuttavaṇṇanā  niṭṭhitā.
                          -------------
@Footnote: 1 Ma. aggaphalasārassa     2 khu. paṭi. 31/478/361 vimokkhakathā (syā)
@3-3 pāli.,cha.Ma. cattāri jhānāni     4 cha.Ma. arahattaphalaṃ



The Pali Atthakatha in Roman Character Volume 8 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=8&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=3557&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=3557&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]