![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papaca.2) Page 164.
![]() |
![]() |
Imaṃ pallaṅkaṃ bhindissāmīti na tāva ahaṃ imaṃ caturaṅgaviriyaṃ adhiṭṭhāya ābhujitapallaṅkaṃ bhindissāmi, na mocessāmīti attho. Idaṃ kira bhagavā paripākagatena ñāṇena 1- rajjasiriṃ pahāya katābhinikkhamano anupubbena bodhimaṇḍaṃ āruyha caturaṅgaviriyaṃ adhiṭṭhāya aparājitapallaṅkaṃ ābhujitvā daḷhasamādāno hutvā nisinno tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paccūsasamaye dasasahassīlokadhātuṃ unnādento sabbaññutaññāṇaṃ paṭivijjhi, taṃ attano mahābodhipallaṅkaṃ sandhāya evamāha. Apica pacchimaṃ janataṃ anukampamānopi paṭipattisāraṃ puthujjanakalyāṇakassa 2- dassento evamāha. Passati hi bhagavā "anāgate evaṃ ajjhāsayā kulaputtā iti paṭisañcikkhissanti `bhagavā mahāgosiṅgasuttaṃ kathento idha sāriputta bhikkhu pacchābhattaṃ .pe. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti āha, mayaṃ bhagavato ajjhāsayaṃ gaṇhissāmā'ti pacchābhattaṃ piṇḍapātapaṭikkantā caturaṅgaviriyaṃ adhiṭṭhāya daḷhasamādānā hutvā `arahattaṃ appatvā imaṃ pallaṅkaṃ na bhindissāmā'ti samaṇadhammaṃ kātabbaṃ maññissanti, te evaṃ paṭipannā katipāheneva jātijarāmaraṇassa antaṃ karissantī"ti, imaṃ pacchimaṃ janataṃ anukampamāno paṭipattisāraṃ puthujjanakalyāṇakassa dassento evamāha. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti sāriputta evarūpena bhikkhunā nippariyāyeneva gosiṅgasālavanaṃ sobheyyāti yathānusandhināva desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāgosiṅgasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma. paripākagate ñāṇe 2 cha.Ma. puthujjanakalyāṇakaṃ evamuparipiThe Pali Atthakatha in Roman Character Volume 8 Page 164. http://84000.org/tipitaka/read/attha_page.php?book=8&page=164&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=4201&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=4201&pagebreak=1#p164
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]