ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 172.

    Te na atirekapūjāya pūjitā 1- hotīti so gopālako mahāusabhe viya te
there bhikkhū imāya āvi ceva raho ca mettākāyakammādikāya atirekapūjāya na
pūjesi. 2- Tato therā "ime amhesu garucittīkāraṃ na karontī"ti navake bhikkhū
dvīhi saṅgahehi na saṅgaṇhanti, 3- neva dhammasaṅgahena saṅgaṇhanti 3- na
āmisasaṅgahena cīvarena vā pattena vā pattapariyāpannena vā vasanaṭṭhānena vā.
Kilamante milāyantepi nappaṭijagganti. Pāliṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā
guyhaganthaṃ vā na sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe
alabhamānā imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa
gogaṇo na vaḍḍhati, evaṃ sīlādīni na vaḍḍhanti. Yathā ca so gopālako pañcahi
gorasehi paribāhiro hoti, evaṃ pañcahi dhammakkhandhehi paribāhirā honti.
Sukkapakkho kaṇhapakkhe vuttavipallāsavasena yojetvā veditabboti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahāgopālakasuttavaṇṇanā niṭṭhitā.
                        -----------------
                       4. Cūḷagopālakasuttavaṇṇanā
    [350] Evamme sutanti cūḷagopālakasuttaṃ. Tattha ukkacelāyanti 4- evaṃnāmake
nagare. Tasmiṃ kira māpiyamāne rattiṃ gaṅgāsotato maccho thalaṃ patto, manussā
celāni telapātiyaṃ 5- temetvā ukkā katvā macchaṃ gaṇhiṃsu, nagare niṭṭhite
tassa nāmaṃ karonte amhehi nagaraṭṭhānassa gahitadivase celukkāhi maccho gahitoti
ukkacelātvevassa nāmaṃ akaṃsu. Bhikkhū āmantesīti yasmiṃ ṭhāne nisinnassa
@Footnote: 1 cha.Ma. pūjetā   2 cha.Ma. pūjeti    3-3 cha.Ma. ime pāṭhā na dissanti
@4 ukkavelāyanti pāli. upari pāṭho pana ṭīkāsameto   5 Sī. telacāṭiyaṃ



The Pali Atthakatha in Roman Character Volume 8 Page 172. http://84000.org/tipitaka/read/attha_page.php?book=8&page=172&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=4396&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=4396&pagebreak=1#p172


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]