ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 175.

Saṃsārapāraṃ nibbānaṃ gamissantīti iminā nayena sabbavāresu attho veditabbo.
Dhammānusārino saddhānusārinoti ime dve paṭhamamaggasamaṅgino.
    Jānatāti sabbadhamme jānantena buddhena. Supakāsitoti sukathito.
Vivaṭanti vivaritaṃ. Amatadvāranti ariyamaggo. Nibbānapattiyāti tadatthāya vivaṭaṃ. 1-
Vinaḷīkatanti vigatamānanaḷaṃ kataṃ. Khemaṃ patthethāti kattukamyatāchandena arahattaṃ
patthetha, patthetukāmā 2- nibbattetukāmā hothāti attho. "pattatthā"tipi pāṭho,
evarūpaṃ satthāraṃ labhitvā tumhe pattāyeva nāmāti attho. Sesaṃ sabbattha
uttānameva. Bhagavā pana yathānusandhināva desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷagopālakasuttavaṇṇanā niṭṭhitā.
                           -----------
                        5. Cūḷasaccakasuttavaṇṇanā
    [353] Evamme sutanti cūḷasaccakasuttaṃ. Tattha mahāvane kūṭāgārasālāyanti
mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana
mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca
ṭhitaṃ. Idaṃ tādisaṃ na hoti. Saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā
pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchannena
katā sabbākārasampannā buddhassa bhagavato gandhakuṭi veditabbā.
    Saccako nigaṇṭhaputtoti pubbe kira eko nigaṇṭho ca nigaṇṭhī ca
pañcapañcavādasatāni uggahetvā vādaṃ āropessāmāti jambūdīpe vicarantā
@Footnote: 1 Sī. nibbānapattiatthāya            2 cha.Ma. kattukāmā



The Pali Atthakatha in Roman Character Volume 8 Page 175. http://84000.org/tipitaka/read/attha_page.php?book=8&page=175&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=4470&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=4470&pagebreak=1#p175


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]