ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 191.

Tesaṃ niyyātento evamāha. Atha bhagavā yasmā licchavīhi saccakassa dinnaṃ, na
bhagavato. Saccakena pana bhagavato dinnaṃ, tasmā tamatthaṃ dīpento yaṃ kho
aggivessanātiādimāha. Iti bhagavā nigaṇṭhassa manaṃ 1- vināyeva attano
dinnadakkhiṇaṃ nigaṇṭhassa niyyātesi, sā cassa anāgate vāsanā bhavissatīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      cūḷasaccakasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       6. Mahāsaccakasuttavaṇṇanā
    [364] Evamme sutanti mahāsaccakasuttaṃ. Tattha ekaṃ samayanti ca tena
kho pana samayenāti ca pubbaṇhasamayanti ca tīhi padehi ekova samayo vutto.
Bhikkhūnaṃ hi attapaṭipattiṃ 2- katvā mukhaṃ dhovitvā pattacīvaramādāya cetiyaṃ vanditvā
kataraṃ gāmaṃ pavisissāmāti vitakkamālake ṭhitakālo nāma hoti, bhagavā evarūpe
samaye rattaṃ dupaṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlacīvaraṃ ekaṃsaṃ
pārupitvā gandhakuṭito nikkhamma bhikkhusaṃghaparivuto gandhakuṭipamukhe aṭṭhāsi, taṃ
sandhāya "ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamayan"ti ca
vuttaṃ. Pavisitukāmoti piṇḍāya pavisissāmīti evaṃ katasanniṭṭhāno. Tenupasaṅkamīti
kasmā upasaṅkamīti? vādāropanajjhāsayena. Evaṃ kirassa ahosi "pubbepāhaṃ
apaṇḍitatāya sakalaṃ vesāliparisaṃ gahetvā samaṇassa gotamassa santikaṃ gantvā
parisamajjhe maṅku jāto, idāni tathā akatvā ekakova gantvā vādaṃ āropessāmi,
yadi samaṇaṃ gotamaṃ parājetuṃ sakkhissāmi, attano laddhiṃ dīpetvā jayaṃ karissāmi,
@Footnote: 1 cha.Ma. matena           2 Sī. vattapaṭivattaṃ, cha.Ma. vattapaṭipattiṃ



The Pali Atthakatha in Roman Character Volume 8 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=8&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=4883&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=4883&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]