ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 203.

Sakuṇajāti, kiṃ nu kho tassa sakuṇassa ākāse pakkhappasāraṇaṭṭhānaṃ bahu,
avaseso ākāso appoti. Kiṃ bhante vadatha, appo tassa pakkhappasāraṇokāso,
avasesova bahūti. Evameva mahārāja appakā mayā buddhaguṇā kathitā, avasesā
bahū anantā appameyyāti. Sukathitaṃ bhante anantā buddhaguṇā ananteneva
ākāsena upamitā, pasannā mayaṃ ayyassa, anucchavikaṃ pana kātuṃ na sakkoma,
ayaṃ me duggatapaṇṇākāro, imasmiṃ tambapaṇṇidīpe imaṃ yojanasatikaṃ 1- rajjaṃ
ayyassa demāti. Tumhehi mahārāja attano pasannākāro kato, mayaṃ pana
amhākaṃ dinnaṃ rajjaṃ tumhākaṃyeva dema, dhammena samena rajjaṃ kārehi mahārājāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     mahāsaccakasuttavaṇṇanā niṭṭhitā.
                       ------------------
                      7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā
    [390] Evamme sutanti cūḷataṇhāsaṅkhayasuttaṃ. Tattha pubbārāme migāramātu
pāsādeti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbīkathā:-
atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā
buddhappamukhassa bhikkhusaṃghassa satasahassaṃ dānaṃ datvā bhagavato pādamūle nipajjitvā
"anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī"ti patthanaṃ akāsi. Sā
kappasatasahassaṃ devesu ceva manussesu ca saṃsaritvā amhākaṃ bhagavato kāle
bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayassa seṭṭhino gehe sumanadeviyā
kucchismiṃ paṭisandhiṃ gaṇhi, jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā
bhaddiyanagaraṃ agamāsi, tadā pañcadārikāsatehi saddhiṃ bhagavato paccuggamanaṃ katvā
@Footnote: 1 cha.Ma. tiyojanasatikaṃ



The Pali Atthakatha in Roman Character Volume 8 Page 203. http://84000.org/tipitaka/read/attha_page.php?book=8&page=203&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=5192&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=5192&pagebreak=1#p203


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]