ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 242.

Katvā arūpāvacarasamāpattiṃ nibbattetvā catūsu āruppesu nibbattati,
rūpārūpajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Asaññabhavo
pana bāhirakānaṃ tāpasaparibbājakānaṃ āciṇṇoti idha na niddiṭṭho. Sesaṃ
sabbattha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     sāleyyakasuttavaṇṇanā niṭṭhitā.
                           -----------
                        2. Verañjakasuttavaṇṇanā
    [444] Evamme sutanti verañjakasuttaṃ. Tattha verañjakāti verañjavāsino.
Kenacideva karaṇīyenāti kenacideva aniyamitakiccena. Sesaṃ sabbaṃ purimasutte
vuttanayeneva veditabbaṃ. Kevalaṃ hi idha adhammacārī visamacārīti evaṃ puggalādhiṭṭhānā
desanā katā. Purimasutte dhammādhiṭṭhānāti ayaṃ viseso. Sesaṃ tādisamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      verañjakasuttavaṇṇanā niṭṭhitā.
                          ------------
                       3. Mahāvedallasuttavaṇṇanā
    [449] Evamme sutanti mahāvedallasuttaṃ. Tattha āyasmāti
sagāravasappatissavacanametaṃ. Mahākoṭṭhitoti tassa therassa nāmaṃ. Paṭisallānā vuṭṭhitoti
phalasamāpattito vuṭṭhito. Duppañño duppaññoti ettha paññāya duṭṭhaṃ nāma
natthi, appañño nippaññoti attho. Kittāvatā nu khoti kāraṇaparicchedapucchā,
kittakena nu kho evaṃ vucacatīti attho. Pucchā ca nāmesā adiṭṭhajotanāpucchā
diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukāmyatāpucchāti
pañcavidhā hoti. Tāsaṃ idaṃ nānākaraṇaṃ:-



The Pali Atthakatha in Roman Character Volume 8 Page 242. http://84000.org/tipitaka/read/attha_page.php?book=8&page=242&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=6182&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=6182&pagebreak=1#p242


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]