ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 286.

Satthu rūpaṃ passasīti. Satthā maṃyeva oloketīti maññamānā saṇṭhātuṃ na sakkomi
bhanteti. Visesaṃ pana nibbattetuṃ asakkhi 1- devateti. Devatā tattheva antaradhāyi.
Taṃ divasaṃ kiresa devaputto sotāpattiphale patiṭṭhito. Evamidaṃ suttaṃ devatānaṃ
piyaṃ manāpaṃ. Sesaṃ sabbattha uttānamevāti. 2-
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   mahādhammasamādānasuttavaṇṇanā niṭṭhitā.
                        -----------------
                         7. Vīmaṃsakasuttavaṇṇanā
    [487] Evamme sutanti vīmaṃsakasuttaṃ. Tattha vīmaṃsakenāti tayo vīmaṃsakā
atthavīmaṃsako saṅkhāravīmaṃsako satthuvīmaṃsakoti. Tesu "paṇḍitā hāvuso manussā
vīmaṃsakā"ti 3- ettha atthavīmaṃsako āgato. "yato kho ānanda bhikkhu dhātukusalo ca hoti,
āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭhānakusalo ca hoti,
ettāvatā kho ānanda paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyā"ti 4- ettha
saṅkhāravīmaṃsako āgato. Imasmiṃ pana sutte satthuvīmaṃsako adhippeto. Cetopariyāyanti
cittavāraṃ cittaparicchedaṃ. Samannesanāti esanā pariyesanā upaparikkhā. Iti
viññāṇāyāti evaṃ vijānanatthāya.
    [488] Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ
dasseti. Mahā hi esa kalyāṇamittūpanissayo nāma. Tassa mahantabhāvo evaṃ
veditabbo:- ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena
hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ
asakkonto bhagavantaṃ upasaṅkamitvā pucchi "upaḍḍhamidaṃ bhante brahmacariyassa,
yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti. Bhagavā āha
@Footnote: 1 cha.Ma. asakkhittha    2 cha.Ma. uttānatthamevāti
@3 saṃ. khandha. 17/2/7 devadahasutta  4 Ma. upari. 14/124/111 bahudhātukasutta



The Pali Atthakatha in Roman Character Volume 8 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=8&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=7320&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=7320&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]