![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papaca.2) Page 312.
![]() |
![]() |
Hotī"ti. "imāni satta ñāṇāni ariyasāvakassa paccavekkhaṇañāṇāneva, lokuttaramaggo bahucittakkhaṇiko nāma natthi, ekacittakkhaṇikoyevā"ti saññāpetabbo. Sace sañjānāti sañjānātu. No ce sañjānāti, "gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya kosambiyasuttavaṇṇanā niṭṭhitā. ------------ 9. Brahmanimantanikasuttavaṇṇanā [501] Evamme sutanti brahmanimantanikasuttaṃ. Tattha pāpakaṃ diṭṭhigatanti lāmakā sassatadiṭṭhi. Idaṃ niccanti idaṃ sahokāsena 1- brahmaṭṭhānaṃ aniccaṃ "niccan"ti. Vadati. Dhuvādīni tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti sadā vijjamānaṃ. Kevalanti akhaṇḍaṃ sakalaṃ. Acavanadhammanti acavanasabhāvaṃ. Idaṃ hi na jāyatītiādīsu imasmiṃ ṭhānepi koci jāyanako vā jiyyanako vā miyyanako vā cavanako vā upapajjanako vā natthīti 2- sandhāya vadati, ito ca panaññanti ito saha kāyakā brahmaṭṭhānā uttariṃ aññaṃ nissaraṇakāraṇaṃ 3- nāma natthīti evamassa thāmagatā sassatadiṭṭhi uppannā hoti, evaṃvādī pana so upari tisso jhānabhūmiyo cattāro maggā cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Avijjāgatoti avijjāya gato samannāgato aññāṇī andhabhūto. 4- Yatra hi nāmāti yo nāma. [502] Athakho bhikkhave māro pāpimāti māro kathaṃ bhagavantaṃ addasa? So kira attano bhavane nisīditvā kālena kālaṃ satthāraṃ āvajjeti "ajja samaṇo @Footnote: 1 cha.Ma. saha kāyena 2 Ma. natthi 3 cha.Ma. nissaraṇaṃ 4 cha.Ma. andhībhūtoThe Pali Atthakatha in Roman Character Volume 8 Page 312. http://84000.org/tipitaka/read/attha_page.php?book=8&page=312&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=7987&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=7987&pagebreak=1#p312
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]