Pāsāṇaṃ pavattehī"ti āha. So taṃ pavattetvā uparūpari ṭhapitā vā kucchiyā
kucchiṃ āhacca ṭhitā vā ekādasa kumbhiyo passeyya, evaṃ ekappayogena
ekādasannaṃ nidhīnaṃ adhigamo hoti.
Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ
uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antare vā gehato
nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti, tathā
alabhamānā bhikkhaṃpi caritvā dentiyeva. Taṃ sandhāyetaṃ vuttaṃ.
Kimaṅgampanāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa
dhanaṃ pariyesanti, ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ
desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati.
Paccekadussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugaṃ adāsīti
attho. Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ.
Pañcasatavihāranti pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho. Sesaṃ sabbattha
uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
aṭṭhakanāgarasuttavaṇṇanā niṭṭhitā.
Dutiyaṃ.
--------------
The Pali Atthakatha in Roman Character Volume 9 Page 12.
http://84000.org/tipitaka/read/attha_page.php?book=9&page=12&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=282&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=282&pagebreak=1#p12