![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papaca.3) Page 121.
![]() |
![]() |
Uttame sākhalyeti muduvācāya. Muduvācāya hi "tāta tvaṃ mā cintayi, rañño maṅgalasso bhavissasi, rājabhojanādīni labhissasī"ti uttamahayakāraṇaṃ kāretabbaṃ. 1- Tena vuttaṃ "uttame sākhalye"ti. Rājabhoggoti rañño upabhogo. 2- Rañño aṅgantveva saṅkhaṃ gacchatīti yattha katthaci gacchantena hatthaṃ viya pādaṃ viya anohāyeva gantabbaṃ hoti. Tasmā aṅganti saṅkhaṃ gacchati, catūsu vā senaṅgesu ekaṃ aṅgaṃ hoti. Asekkhāya sammādiṭṭhiyāti arahattaphalasammādiṭṭhiyā. Sammāsaṅkappādayopi taṃsampayuttāva. Sammāñāṇaṃ pubbe vuttasammādiṭṭhiyeva. Ṭhapetvā pana aṭṭha phalaṅgāni sesā dhammā vimuttīti veditabbā. Sesaṃ sabbattha uttānameva. Ayaṃ pana desanā ugghaṭitaññūpuggalavasena arahattanikūṭaṃ gahetvā niṭṭhāpitāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya bhaddālisuttavaṇṇanā niṭṭhitā. Pañcamaṃ. --------------- 6. Laṭukikopamasuttavaṇṇanā [148] Evamme sutanti laṭukikopamasuttaṃ. Tattha yena so vanasaṇḍoti ayaṃpi mahāudāyitthero bhagavatā saddhiṃyeva piṇḍāya pavisitvā tena 3- saddhiṃ paṭikkami. Tasmā yena so bhagavatā upasaṅkamitabbo, 4- vanasaṇḍo tenupasaṅkamīti veditabbo. Apahattāti apahārako. Upahattāti upahārako. Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito. [149] Yaṃ bhagavāti yasmiṃ samaye bhagavā. Iṅghāti āṇattiyaṃ nipāto. Aññathattanti cittaaññathattaṃ. 5- Tañca kho na bhagavantaṃ paṭicca, evarūpaṃ pana @Footnote: 1 cha.Ma. kāretabbo 2 Ma. sambhogo 3 cha.Ma. ayaṃ pāṭho na dissati @4 cha.Ma. upasaṅkamanto 5 cha.Ma. cittassa aññathattaṃThe Pali Atthakatha in Roman Character Volume 9 Page 121. http://84000.org/tipitaka/read/attha_page.php?book=9&page=121&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3046&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3046&pagebreak=1#p121
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]