ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 143.

Tattha kīvadūrevimeti kittakaṃ dūre ṭhāne. Yojanasataṃpi yojanasahassaṃpi apakkantāti
vattuṃ vaṭṭati, na pana kiñci āha. Catuppadaṃ veyyākaraṇanti catusaccabyākaraṇaṃ
sandhāya vuttaṃ.
      [184] Yassuddiṭṭhassāti yassa uddiṭṭhassa. Yopi so bhikkhave satthāti
bāhirakasatthāraṃ dasseti. Evarūpīti evaṃjātikā. Paṇopaṇaviyāti paṇaviyā ca
opaṇaviyā ca. Na upetīti na hoti. Kayavikkayakālo 1- viya agghavaḍḍhanhāpanaṃ
na hotīti attho. Ayaṃ goṇo kiṃ agghati, vīsati agghatīti bhaṇanto paṇati
nāma. Vīsati na agghati, dasa agghatīti bhaṇanto opaṇati nāma. Idaṃ paṭisedhento
āha "paṇopaṇaviyā na upetī"ti. Idāni taṃ paṇopaṇaviyaṃ dassetuṃ evañca
no assa, atha naṃ kareyyāma, na ca no evamassa, na naṃ kareyyāmāti āha.
      Kiṃ pana bhikkhaveti bhikkhave yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati,
evaṃ visaṃsaṭṭhassa satthuno evarūpā paṇopaṇaviyā kiṃ yujjissati. Pariyogayha 2-
vattatoti pariyogāhitvā ukkhipitvā gahetvā vattentassa. Ayamanudhammoti ayaṃ
sabhāvo. Jānāti bhagavā, nāhaṃ jānāmīti bhagavā ekāsanabhojane ānisaṃsaṃ
jānāti, ahaṃ na jānāmīti mayi saddhāya divasassa tayo vāre bhojanaṃ pahāya
ekāsanabhojanaṃ bhuñjati. Ruḷhanīyanti rohanīyaṃ. Ojavantanti sinehavantaṃ. Kāmaṃ
taco cāti iminā caturaṅgaviriyaṃ dasseti. Ettha hi taco ekaṃ aṅgaṃ. Nhārū
ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti evaṃ caturaṅgasamannāgataṃ viriyaṃ adhiṭṭhahitvā
arahattaṃ appatvā na vuṭṭhahissāmīti evaṃ paṭipajjatīti dasseti. Sesaṃ sabbattha
uttānameva. Desanaṃ pana bhagavā neyyapuggalassa vasena arahattanikūṭena
niṭṭhāpesīti,
                    papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      kīṭāgirisuttavaṇṇanā niṭṭhitā.
                              Dasamaṃ.
                       Dutiyavaggavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. kayavikkayakāle                 2 cha.Ma. pariyogāhiya



The Pali Atthakatha in Roman Character Volume 9 Page 143. http://84000.org/tipitaka/read/attha_page.php?book=9&page=143&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3595&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3595&pagebreak=1#p143


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]