ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 172.

Te laddhīti vutte "notipi me no"ti vadati, tato kiṃ no noti te laddhīti vutte
"no notipi me no"ti vikkhepamāpajjati, ekasmimpi pakkhe na tiṭṭhati. Nibbijja
pakkamatīti attanopi esa satthā avassayo bhavituṃ na sakkoti, mayhaṃ kiṃ sakkhissatīti
nibbinditvā pakkamati. Purimesupi anassāsikesu eseva nayo.
      [234] Sannidhikārakaṃ kāme paribhuñjitunti yathā pubbe gihibhūto sannidhiṃ
katvā vatthukāme paribhuñjati, evaṃ tilataṇḍulasappinavanītādīni sannidhiṃ katvā
idāni paribhuñjituṃ abhabboti attho. Nanu ca khīṇāsavassa vasanaṭṭhāne tilataṇḍulādayo
paññāyantīti. No na paññāyanti, na panesa te attano atthāya ṭhapeti,
aphāsukapabbajitādīnaṃ atthāya ṭhapeti. Anāgāmissa kathanti. Tassāpi pañca
kāmaguṇā sabbasova pahīnā, dhammena pana samena 1- laddhaṃ vicāretvā
paribhuñjati.
      [236] Puttamatāya puttāti so kira imaṃ dhammaṃ sutvā ājīvakā matā
nāmāti saññī hutvā evamāha. Ayañcettha attho:- ājīvakā matā nāma,
tesaṃ mātā puttamatā hoti, iti ājīvakā puttamatāya puttā nāma honti.
Samaṇe gotameti samaṇe gotame brahmacariyavāso atthi, aññattha natthīti dīpeti.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       sandakasuttavaṇṇanā niṭṭhitā.
                              Chaṭṭhaṃ.
                          -------------
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 9 Page 172. http://84000.org/tipitaka/read/attha_page.php?book=9&page=172&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=4329&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=4329&pagebreak=1#p172


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]