Te laddhīti vutte "notipi me no"ti vadati, tato kiṃ no noti te laddhīti vutte
"no notipi me no"ti vikkhepamāpajjati, ekasmimpi pakkhe na tiṭṭhati. Nibbijja
pakkamatīti attanopi esa satthā avassayo bhavituṃ na sakkoti, mayhaṃ kiṃ sakkhissatīti
nibbinditvā pakkamati. Purimesupi anassāsikesu eseva nayo.
[234] Sannidhikārakaṃ kāme paribhuñjitunti yathā pubbe gihibhūto sannidhiṃ
katvā vatthukāme paribhuñjati, evaṃ tilataṇḍulasappinavanītādīni sannidhiṃ katvā
idāni paribhuñjituṃ abhabboti attho. Nanu ca khīṇāsavassa vasanaṭṭhāne tilataṇḍulādayo
paññāyantīti. No na paññāyanti, na panesa te attano atthāya ṭhapeti,
aphāsukapabbajitādīnaṃ atthāya ṭhapeti. Anāgāmissa kathanti. Tassāpi pañca
kāmaguṇā sabbasova pahīnā, dhammena pana samena 1- laddhaṃ vicāretvā
paribhuñjati.
[236] Puttamatāya puttāti so kira imaṃ dhammaṃ sutvā ājīvakā matā
nāmāti saññī hutvā evamāha. Ayañcettha attho:- ājīvakā matā nāma,
tesaṃ mātā puttamatā hoti, iti ājīvakā puttamatāya puttā nāma honti.
Samaṇe gotameti samaṇe gotame brahmacariyavāso atthi, aññattha natthīti dīpeti.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
sandakasuttavaṇṇanā niṭṭhitā.
Chaṭṭhaṃ.
-------------
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
The Pali Atthakatha in Roman Character Volume 9 Page 172.
http://84000.org/tipitaka/read/attha_page.php?book=9&page=172&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=4329&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=4329&pagebreak=1#p172