ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 193.

      [259] Ayaṃ kho udāyi  pañcamo dhammoti ekūnavīsati pabbāni
paṭipadāvasena ekaṃ dhammaṃ katvā pañcamo dhammoti vutto. Yathā hi aṭṭhakanāgarasutte
ekādasa pabbāni pucchāvasena ekadhammo kato, mevamidha ekūnavīsati pabbāni
paṭipadāvasena eko dhammo katoti veditabbāni. Imesu ca pana ekūnavīsatiyā
pabbesu paṭipāṭiyā aṭṭhasu koṭṭhāsesu vipassanāñāṇe ca āsavakkhayañāṇe
ca arahattavasena abhiññāvosānapāramippattā veditabbā, sesesu ciṇṇavasibhāvavasena.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahāsakuludāyisuttavaṇṇanā niṭṭhitā.
                           -----------
                       8. Samaṇamuṇḍikasuttavaṇṇanā
      [260] Evamme sutanti samaṇamuṇḍikasuttaṃ. Tattha uggāhamānoti tassa
paribbājakassa nāmaṃ. Sumanoti pakatināmaṃ. Kiñci kiñci pana uggahituṃ uggāhetuṃ
samatthatāya uggāhamānoti naṃ sañjānanti. Samayampavadanti. Etthāti samayappavādakaṃ.
Tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātippabhūtayo brāhmaṇā nigaṇṭhacelaka-
paribbājakādayo ca pabbajitā sannipatitā 1- attano attano samayaṃ pavadanti kathenti
dīpenti, tasmā so ārāmo samayappavādakoti vuccati. Sveva tindukācīrasaṅkhātāya
timbarūsakarukkhapantiyā parikkhittattā tindukācīraṃ. Yasmā panettha paṭhamaṃ ekā
sālā ahosi, pacchā mahāpuññaṃ poṭṭhapādaparibbājakaṃ nissāya bahū sālā
katā, tasmā tameva ekaṃ sālaṃ upādāya laddhanāmavasena ekasālakoti vuccati.
Mallikāya pana passenadirañño deviyā uyyānabhūto so pupphaphalasañchanno
ārāmoti katvā mallikāya ārāmoti saṅkhaṃ gato. Tasmiṃ samayappavādake
@Footnote: 1 cha.Ma. sannipatitvā



The Pali Atthakatha in Roman Character Volume 9 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=9&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=4866&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=4866&pagebreak=1#p193


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]