Ahosi. Therassa mettānubhāvena tiracchānagatāpi mettacittaṃ paṭilabhiṃsu, thero
sakalajambūdīpe bhikkhusaṃghassa ovādācariyo hutvā vattanisenāsane 1- āvasi,
tiṃsayojanamattā aṭavī ekapadhānagharaṃ ahosi. Thero ākāse cammakkhaṇḍaṃ pattharitvā
tattha nisinno kammaṭṭhānaṃ kathesi. Gacchante gacchante kāle bhikkhācāraṃpi
agantvā vihāre nisinno kammaṭṭhānaṃ kathesi, manussā vihārameva gantvā
dānamadaṃsu. Dhammāsokarājā therassa guṇaṃ sutvā daṭṭhukāmo tikkhattuṃ pahiṇi.
Thero bhikkhusaṃghassa ovādaṃ dammīti ekavāraṃpi na gatoti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
cūḷasakuludāyisuttavaṇṇanā niṭṭhitā.
-----------
10. Vekhaṇasasuttavaṇṇanā
[278] Evamme sutanti vekhaṇasasuttaṃ. Tattha vekhaṇasoti ayaṃ kira
sakuludāyissa ācariyo. So "sakuludāyiparibbājako paramavaṇṇapañhe parājito"ti
sutvā "mayā so sādhukaṃ uggaṇhāpito, tenāpi sādhukaṃ uggahitaṃ, kathaṃ nu kho
parājito, handāhaṃ sayaṃ gantvā samaṇaṃ gotamaṃ paramavaṇṇapañhaṃ pucchitvā
parijānissāmī"ti 2- rājagahato pañcacattāḷīsayojanaṃ sāvatthiṃ gantvā yena
bhagavā, tenupasaṅkami, upasaṅkamitvā pana ṭhitakova bhagavato santike udānaṃ udānesi.
Tattha purimasadisaṃ vuttanayeneva veditabbaṃ.
[280] Pañca kho imeti kasmā ārabhi? āgāriyopi ekacco
Kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko nekkhammādhimutto hoti.
Pabbajitopi ca ekacco kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko
nekkhammādhimutto hoti. Ayaṃ pana kāmagaruko kāmādhimutto hoti. So imāya
@Footnote: 1 Sī. vattaniyasenāsane 2 cha.Ma. jānissāmīti
The Pali Atthakatha in Roman Character Volume 9 Page 201.
http://84000.org/tipitaka/read/attha_page.php?book=9&page=201&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5067&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=5067&pagebreak=1#p201