บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papaca.3) Page 9.
So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ atthakaraṇatthāya ca. Sesaṃ heṭṭhā tattha tattha vitthāritattā uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya kandarakasuttavaṇṇanā niṭṭhitā. Paṭhamaṃ. -------------- 2. Aṭṭhakanāgarasuttavaṇṇanā [17] Evamme sutanti aṭṭhakanāgarasuttaṃ. Tattha veluvagāmaketi 1- vesāliyā dakkhiṇapasse avidūre veluvagāmako nāma atthi, taṃ gocaragāmaṃ katvāti attho. Dasamoti sopi 2- jātigottavasena ceva sārapattakulagaṇanāya ca dasame ṭhāne gaṇiyati, tenassa dasamotveva nāmaṃ jātaṃ. Aṭṭhakanāgaroti aṭṭhakanagaravāSī. Kukkuṭārāmoti kukkuṭaseṭṭhinā kārito ārāmo. [18] Tena bhagavatā .pe. Akkhātoti ettha ayaṃ saṅkhepattho, yo so bhagavā samatiṃsapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, taṃ 3- hatthatale ṭhapitaṃ āmalakaṃ 4- viya sabbaṃ ñeyyadhammaṃ passatā. Apica pubbenivāsādīhi jānatā, dibbena cakkhunā passatā, tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā, sabbadhammajānanasamatthāya @Footnote: 1 cha.Ma. ḷeluvagāmake, evamuparipi 2 cha.Ma. so hi @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. ṭhapitaāmalakaṃThe Pali Atthakatha in Roman Character Volume 9 Page 9. http://84000.org/tipitaka/read/attha_page.php?book=9&page=9&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=210&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=210&pagebreak=1#p9
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]