ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [9]  Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  āciṇṇaṃ kho
panetaṃ   ānanda   tathāgatānaṃ   yehi   nimantitā  vassaṃ  vasanti  na  te
anapaloketvā     janapadacārikaṃ    pakkamanti    āyāmānanda    verañjaṃ
brāhmaṇaṃ  apalokessāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paccassosi   .   athakho  bhagavā  nivāsetvā  pattacīvaramādāya
āyasmatā   ānandena   pacchāsamaṇena   yena   verañjassa  brāhmaṇassa
nivesanaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho
verañjo   brāhmaṇo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {9.1}  Ekamantaṃ  nisinnaṃ  kho  verañjaṃ brāhmaṇaṃ bhagavā etadavoca
nimantitamhā  tayā  brāhmaṇa  vassaṃ  vutthā  apalokema  1-  taṃ  icchāma
mayaṃ   janapadacārikaṃ   pakkamitunti  .  saccaṃ  bho  gotama  nimantitattha  mayā
vassaṃ  vutthā  apica  yo  deyyadhammo  so  na dinno tañca kho no asantaṃ
nopi  adātukamyatā  taṃ  kutettha  labbhā  bahukiccā  gharāvāsā bahukaraṇīyā
adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi
bhagavā  tuṇhībhāvena  .  athakho  bhagavā  verañjaṃ  brāhmaṇaṃ dhammiyā kathāya
sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā
@Footnote: 1 Yu. Ma. apalokāma.

--------------------------------------------------------------------------------------------- page18.

Pakkāmi . athakho verañjo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti. {9.2} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi. {9.3} Athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Athakho bhagavā verañjāyaṃ yathābhirantaṃ viharitvā anupagamma soreyyaṃ saṅkassaṃ kaṇṇakujjaṃ yena payāgapatiṭṭhānaṃ tenupasaṅkami upasaṅkamitvā payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Athakho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena vesālī tadavasari . Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Verañjabhāṇavāraṃ niṭṭhitaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 1 page 17-18. https://84000.org/tipitaka/read/roman_item.php?book=1&item=9&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=9&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=9&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=9&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=9              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]