ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page163.

[131] Pubbe bhante disāsu vassaṃ vutthā bhikkhū āgacchanti tathāgataṃ dassanāya te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya labhāma payirūpāsanāya bhagavato pana mayaṃ bhante accayena na labhissāma manobhāvanīye bhikkhū dassanāya na labhissāma payirūpāsanāyāti. {131.1} Cattārīmāni ānanda saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni . katamāni cattāri . idha tathāgato jātoti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddhoti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgatena 1- anuttaraṃ dhammacakkaṃ pavattitanti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgato anupādisesāya nibbānadhātuyā parinibbutoti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ imāni kho ānanda cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni {131.2} āgamissanti kho ānanda saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo idha tathāgato jātotipi idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddhotipi idha tathāgatena 2- anuttaraṃ dhammacakkaṃ pavattitantipi idha tathāgato anupādisesāya nibbānadhātuyā parinibbutotipi ye hi keci ānanda cetiyacārikaṃ āhiṇḍantā pasannacittā kālaṃ karissanti sabbe te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissantīti. @Footnote: 1-2 Po. tathāgato ... pavattatīti.


             The Pali Tipitaka in Roman Character Volume 10 page 163. https://84000.org/tipitaka/read/roman_item.php?book=10&item=131&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=131&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=131&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=131&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=131              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]