ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [135]   Athakho   āyasmā   ānando  vihāraṃ  pavisitvā  kapisīsaṃ
ālambitvā   rodamāno   aṭṭhāsi   ahañca   vatamhi  sekkho  sakaraṇīyo
satthu   ca   me  parinibbānaṃ  bhavissati  yo  mama  anukampakoti  .  athakho
bhagavā   bhikkhū  āmantesi  kahaṃ  nu  kho  bhikkhave  ānandoti  .  eso
bhante   āyasmā   ānando   vihāraṃ   pavisitvā   kapisīsaṃ  ālambitvā
rodamāno    ṭhito    ahañca    vatamhi    sekkho    sakaraṇīyo   satthu
ca me parinibbānaṃ bhavissati yo mama anukampakoti.
     {135.1}  Athakho  bhagavā  aññataraṃ  bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama  vacanena  ānandaṃ  āmantehi satthā taṃ āvuso ānanda āmantetīti.
Evaṃ   bhanteti   kho   so   bhikkhu   bhagavato   paṭissutvā  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
Etadavoca   satthā  taṃ  āvuso  ānanda  āmantetīti  .  evamāvusoti
kho   āyasmā   ānando   tassa   bhikkhuno   paṭissutvā  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   ānandaṃ  bhagavā  etadavoca  alaṃ
ānanda   mā   soci   mā  paridevi  na  nu  evaṃ  1-  ānanda  mayā
paṭikacceva    akkhātaṃ    sabbeheva    piyehi   manāpehi   nānābhāvo
vinābhāvo   aññathābhāvo  taṃ  kutettha  [2]-  labbhā  yantaṃ  jātaṃ  bhūtaṃ
saṅkhataṃ   palokadhammaṃ   taṃ   vata   mā   palujjīti   netaṃ   ṭhānaṃ   vijjati
dīgharattaṃ    kho    te    ānanda   tathāgato   paccupaṭṭhito   mettena
kāyakammena  hitena  sukhena  advayena  appamāṇena  mettena  vacīkammena
hitena   sukhena   advayena   appamāṇena  mettena  manokammena  hitena
sukhena   advayena   appamāṇena  katapuññosi  tvaṃ  ānanda  padhānamanuyuñja
khippaṃ hohipi 3- anāsavoti.
     {135.2}   Athakho  bhagavā  bhikkhū  āmantesi  yepi  te  bhikkhave
ahesuṃ      atītamaddhānaṃ      arahanto     sammāsambuddhā     tesampi
bhagavantānaṃ     etaparamāyeva     upaṭṭhākā     ahesuṃ     seyyathāpi
mayhaṃ    ānando    yepi   te   bhikkhave   bhavissanti   anāgatamaddhānaṃ
arahanto     sammāsambuddhā    tesampi    bhagavantānaṃ    etaparamāyeva
upaṭṭhākā   bhavissanti   seyyathāpi   mayhaṃ   ānando   paṇḍito  [4]-
bhikkhave    ānando    jānāti    ayaṃ    kālo   tathāgataṃ   dassanāya
upasaṅkamituṃ   ayaṃ   kālo   bhikkhūnaṃ   ayaṃ   kālo  bhikkhunīnaṃ  ayaṃ  kālo
@Footnote: 1 Ma. Yu. etaṃ. 2 Po. Ma. Yu. ānanda. 3 Ma. Yu. hohisi. 4 Yu. kho.
Upāsakānaṃ  ayaṃ  kālo  upāsikānaṃ  ayaṃ  kālo  rañño  rājamahāmattānaṃ
ayaṃ kālo titthiyānaṃ ayaṃ kālo titthiyasāvakānanti.



             The Pali Tipitaka in Roman Character Volume 10 page 166-168. https://84000.org/tipitaka/read/roman_item.php?book=10&item=135&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=135&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=135&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=135&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=135              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]