![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[135] Athakho āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno aṭṭhāsi ahañca vatamhi sekkho sakaraṇīyo satthu ca me parinibbānaṃ bhavissati yo mama anukampakoti . athakho bhagavā bhikkhū āmantesi kahaṃ nu kho bhikkhave ānandoti . eso bhante āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno ṭhito ahañca vatamhi sekkho sakaraṇīyo satthu ca me parinibbānaṃ bhavissati yo mama anukampakoti. {135.1} Athakho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena ānandaṃ āmantehi satthā taṃ āvuso ānanda āmantetīti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ Etadavoca satthā taṃ āvuso ānanda āmantetīti . evamāvusoti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca alaṃ ānanda mā soci mā paridevi na nu evaṃ 1- ānanda mayā paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha [2]- labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati dīgharattaṃ kho te ānanda tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena mettena vacīkammena hitena sukhena advayena appamāṇena mettena manokammena hitena sukhena advayena appamāṇena katapuññosi tvaṃ ānanda padhānamanuyuñja khippaṃ hohipi 3- anāsavoti. {135.2} Athakho bhagavā bhikkhū āmantesi yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamāyeva upaṭṭhākā ahesuṃ seyyathāpi mayhaṃ ānando yepi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamāyeva upaṭṭhākā bhavissanti seyyathāpi mayhaṃ ānando paṇḍito [4]- bhikkhave ānando jānāti ayaṃ kālo tathāgataṃ dassanāya upasaṅkamituṃ ayaṃ kālo bhikkhūnaṃ ayaṃ kālo bhikkhunīnaṃ ayaṃ kālo @Footnote: 1 Ma. Yu. etaṃ. 2 Po. Ma. Yu. ānanda. 3 Ma. Yu. hohisi. 4 Yu. kho. Upāsakānaṃ ayaṃ kālo upāsikānaṃ ayaṃ kālo rañño rājamahāmattānaṃ ayaṃ kālo titthiyānaṃ ayaṃ kālo titthiyasāvakānanti.The Pali Tipitaka in Roman Character Volume 10 page 166-168. https://84000.org/tipitaka/read/roman_item.php?book=10&item=135&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=135&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=135&items=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=135&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=135 Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]