ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [135]   Athakho   āyasmā   ānando  vihāraṃ  pavisitvā  kapisīsaṃ
ālambitvā   rodamāno   aṭṭhāsi   ahañca   vatamhi  sekkho  sakaraṇīyo
satthu   ca   me  parinibbānaṃ  bhavissati  yo  mama  anukampakoti  .  athakho
bhagavā   bhikkhū  āmantesi  kahaṃ  nu  kho  bhikkhave  ānandoti  .  eso
bhante   āyasmā   ānando   vihāraṃ   pavisitvā   kapisīsaṃ  ālambitvā
rodamāno    ṭhito    ahañca    vatamhi    sekkho    sakaraṇīyo   satthu
ca me parinibbānaṃ bhavissati yo mama anukampakoti.
     {135.1}  Athakho  bhagavā  aññataraṃ  bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama  vacanena  ānandaṃ  āmantehi satthā taṃ āvuso ānanda āmantetīti.
Evaṃ   bhanteti   kho   so   bhikkhu   bhagavato   paṭissutvā  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ

--------------------------------------------------------------------------------------------- page167.

Etadavoca satthā taṃ āvuso ānanda āmantetīti . evamāvusoti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca alaṃ ānanda mā soci mā paridevi na nu evaṃ 1- ānanda mayā paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha [2]- labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati dīgharattaṃ kho te ānanda tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena mettena vacīkammena hitena sukhena advayena appamāṇena mettena manokammena hitena sukhena advayena appamāṇena katapuññosi tvaṃ ānanda padhānamanuyuñja khippaṃ hohipi 3- anāsavoti. {135.2} Athakho bhagavā bhikkhū āmantesi yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamāyeva upaṭṭhākā ahesuṃ seyyathāpi mayhaṃ ānando yepi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamāyeva upaṭṭhākā bhavissanti seyyathāpi mayhaṃ ānando paṇḍito [4]- bhikkhave ānando jānāti ayaṃ kālo tathāgataṃ dassanāya upasaṅkamituṃ ayaṃ kālo bhikkhūnaṃ ayaṃ kālo bhikkhunīnaṃ ayaṃ kālo @Footnote: 1 Ma. Yu. etaṃ. 2 Po. Ma. Yu. ānanda. 3 Ma. Yu. hohisi. 4 Yu. kho.

--------------------------------------------------------------------------------------------- page168.

Upāsakānaṃ ayaṃ kālo upāsikānaṃ ayaṃ kālo rañño rājamahāmattānaṃ ayaṃ kālo titthiyānaṃ ayaṃ kālo titthiyasāvakānanti.


             The Pali Tipitaka in Roman Character Volume 10 page 166-168. https://84000.org/tipitaka/read/roman_item.php?book=10&item=135&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=135&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=135&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=135&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=135              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]