บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
ThaiVersion PaliThai PaliRoman |
[246] Subrahmā paramatto ca puttā iddhimato saha sanaṅkumāro tisso ca sopāga samitiṃ vanaṃ. Sahassabrahmalokānaṃ mahābrahmābhitiṭṭhati upapanno jutimanto bhismākāyo yasassi so. Dasettha issarā āgū paccekavasavattino tesañca majjhato āgā 3- hārito parivārito. Te ca sabbe abhikkante sinde 4- deve sabrahmake mārasenā abhikkāmi passa kaṇhassa mandiyaṃ. Etha gaṇhatha bandhatha rāgena bandhamatthu vo samantā parivāretha mā vo muñcittha koci naṃ. Iti tattha mahāseno kaṇhasenaṃ apesayi pāṇinā talamāhacca saraṃ katvāna bheravaṃ. Yathā pāvussako megho thanayanto savijjuko tadā so paccudāvatti saṅkuddho asayaṃvase 5-. Tañca sabbaṃ abhiññāya vavakkhitvāna 6- cakkhumā @Footnote: 1 Ma. pavuṭṭhajātimalilaṃ. Sī. Yu. pavutthajātiṃ akhilaṃ. 2 asitātiganti vā pāṭho. @Yu. asitātikaṃ. 3 pāyato āgūti pāco dissati. 4 Ma. sainde. Yu. saindadeve. @5 Sī. Yu. vasī. 6 Ma. vavatthitvāna. Tato āmantayi satthā sāvake sāsane rate mārasenā abhikkantā te vijānātha bhikkhavo te ca ātappamakaruṃ sutvā buddhassa sāsanaṃ. Vītarāgehi pakkāmuṃ nesaṃ lomampi 1- iñjayuṃ sabbe vijitasaṅgāmā bhayātītā yasassino modanti saha bhūtehi sāvakā te janesutāti. Mahāsamayasuttaṃ niṭṭhitaṃ sattamaṃ. ---------- @Footnote: 1 Ma. lomāpi.The Pali Tipitaka in Roman Character Volume 10 page 296-297. https://84000.org/tipitaka/read/roman_item.php?book=10&item=246&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=246&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=246&items=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=246&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=246 Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]