ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [300]  Yo  hi  koci  bhikkhave  ime  cattāro satipaṭṭhāne evaṃ
bhāveyya    satta    vassāni   tassa   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ
pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā.
     {300.1}  Tiṭṭhantu  bhikkhave  satta  vassāni. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ bhāveyya cha vassāni. Pañca vassāni.
Cattāri  vassāni  .  tīṇi  vassāni  .  dve vassāni. Ekaṃ vassaṃ .pe.
Tiṭṭhatu  bhikkhave  ekaṃ  vassaṃ  .  yo  hi  koci  bhikkhave  ime cattāro
satipaṭṭhāne   evaṃ   bhāveyya   satta   māsāni   tassa  dvinnaṃ  phalānaṃ
aññataraṃ    phalaṃ   pāṭikaṅkhaṃ   diṭṭhe   va   dhamme   aññā   sati   vā
Upādisese anāgāmitā.
     {300.2}  Tiṭṭhantu  bhikkhave  satta  māsāni. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ bhāveyya cha māsāni. Pañca māsāni.
Cattāri  māsāni  .  tīṇi  māsāni  .  dve  māsāni  .  ekaṃ māsaṃ.
Addhamāsaṃ  1-  .pe.  tiṭṭhatu  bhikkhave  addhamāso. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ  bhāveyya  sattāhaṃ tassa dvinnaṃ phalānaṃ
aññataraṃ  phalaṃ  pāṭikaṅkhaṃ  diṭṭhe  va  dhamme  aññā  sati  vā upādisese
anāgāmitā 2-.
     {300.3}   Ekāyano   ayaṃ  bhikkhave  maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ      samatikkamāya      dukkhadomanassānaṃ      atthaṅgamāya
ñāyassa    adhigamāya    nibbānassa    sacchikiriyāya    yadidaṃ    cattāro
satipaṭṭhānāti   .   iti   yantaṃ   vuttaṃ   idametaṃ   paṭicca  vuttanti .
Idamavoca    bhagavā    .    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ.
                           ------------------
@Footnote: 1 Ma. aḍḍhamāsaṃ. 2 Ma. anāgāmitāti.



             The Pali Tipitaka in Roman Character Volume 10 page 350-351. https://84000.org/tipitaka/read/roman_item.php?book=10&item=300&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=300&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=300&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=300&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=300              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]