ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [55]  Ekamidāhaṃ  bhikkhave  samayaṃ  ukkaṭṭhāyaṃ  viharāmi subhavane 2-
sālarājamūle    .   tassa   mayhaṃ   bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   na  kho  so  suddhāvāso  3-
sulabharūpo   yo   mayā   anāvutthapubbo   4-   iminā  dīghena  addhunā
aññatra    suddhāvāsehi    devehi    yannūnāhaṃ    yena   suddhāvāsā
devā    tena   upasaṅkameyyanti   .   athakhohaṃ   bhikkhave   seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ
vā   bāhaṃ   sammiñjeyya   evameva  ukkaṭṭhāyaṃ  subhavane  sālarājamūle
antarahito avihesu devesu pāturahosiṃ.
     {55.1} Tasmiṃyeva kho bhikkhave devanikāye anekāni 5- devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu.
@Footnote: 1 Ma. na. 2 Ma. Yu. subhagavane. ito paraṃ īdisameva. 3 Ma. Yu. sattāvāso.
@4 Ma. anajjhāvutthapubbo. 5 Ma. Yu. anekāni devatāsahassānīti pāṭhadvayaṃ natthi.
     {55.2}  Ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etadavocuṃ ito
so  mārisa  1-  ekanavuto  kappo  yaṃ vipassī bhagavā arahaṃ sammāsambuddho
loke   udapādi   vipassī   mārisa   2-   bhagavā  arahaṃ  sammāsambuddho
khattiyo   jātiyā   ahosi   khattiyakule  udapādi  vipassī  mārisa  bhagavā
arahaṃ   sammāsambuddho   koṇḍañño   gottena  ahosi  vipassissa  mārisa
bhagavato    arahato    sammāsambuddhassa   asītivassasahassāni   āyuppamāṇaṃ
ahosi   vipassī   mārisa   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā  mūle
abhisambuddho    vipassissa   mārisa   bhagavato   arahato   sammāsambuddhassa
khaṇḍatissaṃ   nāma   sāvakayugaṃ   ahosi   aggaṃ  bhaddayugaṃ  vipassissa  mārisa
bhagavato  arahato  sammāsambuddhassa  tayo sāvakānaṃ sannipātā ahesuṃ eko
sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ  eko  sāvakānaṃ
sannipāto   ahosi   bhikkhusatasahassaṃ  eko  sāvakānaṃ  sannipāto  ahosi
asītibhikkhusahassāni  3-  vipassissa  mārisa  bhagavato arahato sammāsambuddhassa
ime  tayo  sāvakānaṃ  sannipātā  ahesuṃ sabbesaṃyeva khīṇāsavānaṃ vipassissa
mārisa  bhagavato  arahato  sammāsambuddhassa  asoko  nāma bhikkhu upaṭṭhāko
ahosi  aggupaṭṭhāko  vipassissa  mārisa  bhagavato  arahato sammāsambuddhassa
bandhumā  nāma  rājā  pitā  ahosi  bandhumatī  nāma  devī  mātā ahosi
janettī  bandhumassa  rañño  bandhumatī  nāma  nagaraṃ rājadhānī ahosi vipassissa
@Footnote: 1 Po. Ma. mārisā ekanavutikappe. Yu. ekanavute kappe. ito paraṃ īdisameva.
@2 Ma. sabbattha mārisā. 3 Yu. asītibhikkhusatasahassani.
Mārisa   bhagavato   arahato   sammāsambuddhassa   evaṃ  abhinikkhamanaṃ  ahosi
evaṃ  pabbajjā  evaṃ  padhānaṃ  evaṃ  abhisambodhi  evaṃ  dhammacakkappavattanaṃ
te  mayaṃ  mārisa  vipassimhi  bhagavati  brahmacariyaṃ  caritvā kāmesu kāmachandaṃ
virājetvā idhūpapannāti.
     {55.3}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni  [1]-  yenāhaṃ  tenupasaṅkamiṃsu  upasaṅkamitvā
maṃ  abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho bhikkhave tā
devatā  maṃ  etadavocuṃ  ito 2- so mārisa ekatiṃso kappo yaṃ sikhī bhagavā
.pe.  te  mayaṃ  mārisa sikhimhi bhagavati .pe. Tasmiṃyeva kho mārisa ekatiṃse
kappe  vessabhū  bhagavā  .pe.  te  mayaṃ  mārisa vessabhumhi bhagavati .pe.
Imasmiṃyeva  kho  mārisa  bhaddakappe  kakusandho  .  konāgamano. Kassapo
bhagavā  .pe.  te  mayaṃ  mārisa  kakusandhamhi . Konāgamanamhi. Kassapamhi
bhagavati brahmacariyaṃ caritvā kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.4}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni    devatāsahassāni    yenāhaṃ    tenupasaṅkamiṃsu   upasaṅkamitvā
maṃ   abhivādetvā   ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  bhikkhave
tā   devatā   maṃ   etadavocuṃ   imasmiṃyeva   kho   mārisa  bhaddakappe
bhagavā    etarahi   arahaṃ   sammāsambuddho   loke   uppanno   bhagavā
mārisa    khattiyo    jātiyā   khattiyakule   uppanno   bhagavā   mārisa
gotamo    gottena   bhagavato   mārisa   appakaṃ   āyuppamāṇaṃ   parittaṃ
@Footnote: 1 Ma. anekāni devatāsatasahassāni. ito paraṃ īdisameva. 2 Ma. Yu. ito so
@mārisa .pe. etadavocunti ime pāṭhā natthi.
Lahukaṃ  1-  yo  ciraṃ  jīvati  so  vassasataṃ  appaṃ  vā bhiyyo bhagavā mārisa
assatthassa  mūle  abhisambuddho  bhagavato  mārisa  sārīputtamoggallānaṃ  2-
nāma  sāvakayugaṃ  ahosi  aggaṃ  bhaddayugaṃ  bhagavato  mārisa  eko sāvakānaṃ
sannipāto   ahosi   aḍḍhateḷasāni   bhikkhusatāni   bhagavato   mārisa  ayaṃ
eko    sāvakānaṃ    sannipāto    ahosi    sabbesaṃyeva   khīṇāsavānaṃ
bhagavato  mārisa  ānando  nāma  bhikkhu  upaṭṭhāko  ahosi  aggupaṭṭhāko
bhagavato   mārisa   suddhodano   nāma  rājā  pitā  māyā  nāma  devī
mātā   janettī  kapilavatthunagaraṃ  rājadhānī  ahosi  bhagavato  mārisa  evaṃ
abhinikkhamanaṃ   ahosi   evaṃ   pabbajjā   evaṃ  padhānaṃ  evaṃ  abhisambodhi
evaṃ   dhammacakkappavattanaṃ   te  mayaṃ  mārisa  bhagavati  brahmacariyaṃ  caritvā
kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.5}  Athakhohaṃ bhikkhave avihehi devehi saddhiṃ yena atappā devā
tenupasaṅkamiṃ  .  athakhohaṃ  bhikkhave  avihehi ca devehi atappehi ca devehi
saddhiṃ  yena  sudassā  devā  tenupasaṅkamiṃ  .  athakhohaṃ bhikkhave avihehi ca
devehi  atappehi  ca  devehi  sudassehi  ca  devehi  saddhiṃ yena sudassī
devā  tenupasaṅkamiṃ  .  athakhohaṃ  bhikkhave  avihehi  ca  devehi atappehi
ca  devehi  sudassehi  ca  devehi sudassīhi ca devehi saddhiṃ yena akaniṭṭhā
devā tenupasaṅkamiṃ.
     {55.6} Tasmiṃyeva kho bhikkhave devanikāye anekāni devatāsatāni anekāni
devatāsahassāni yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā maṃ abhivādetvā ekamantaṃ
@Footnote: 1 Ma. Yu. lahusaṃ. 2 Yu. ... moggallānā.
Aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  bhikkhave  tā devatā maṃ etadavocuṃ ito
so  mārisa  ekanavuto  kappo  yaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho
loke   udapādi   .   vipassī   mārisa   bhagavā   arahaṃ  sammāsambuddho
khattiyo   jātiyā   ahosi   khattiyakule  udapādi  vipassī  mārisa  bhagavā
arahaṃ   sammāsambuddho   koṇḍañño   gottena  ahosi  vipassissa  mārisa
bhagavato    arahato    sammāsambuddhassa   asītivassasahassāni   āyuppamāṇaṃ
ahosi   vipassī   mārisa   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā  mūle
abhisambuddho    vipassissa   mārisa   bhagavato   arahato   sammāsambuddhassa
khaṇḍatissaṃ   nāma   sāvakayugaṃ   ahosi   aggaṃ  bhaddayugaṃ  vipassissa  mārisa
bhagavato   arahato   sammāsambuddhassa  tayo  sāvakānaṃ  sannipātā  ahesuṃ
eko   sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko
sāvakānaṃ  sannipāto  ahosi  bhikkhusatasahassaṃ  eko  sāvakānaṃ  sannipāto
ahosi    asītibhikkhusahassāni    vipassissa    mārisa    bhagavato   arahato
sammāsambuddhassa   ime  tayo  sāvakānaṃ  sannipātā  ahesuṃ  sabbesaṃyeva
khīṇāsavānaṃ    vipassissa    mārisa   bhagavato   arahato   sammāsambuddhassa
asoko  nāma  bhikkhu  upaṭṭhāko  ahosi  aggupaṭṭhāko  vipassissa  mārisa
bhagavato   arahato  sammāsambuddhassa  bandhumā  nāma  rājā  pitā  ahosi
bandhumatī   nāma   devī   mātā   ahosi   janettī   bandhumassa   rañño
bandhumatī   nāma   nagaraṃ   rājadhānī   ahosi   vipassissa  mārisa  bhagavato
Arahato   sammāsambuddhassa   evaṃ   abhinikkhamanaṃ   ahosi  evaṃ  pabbajjā
evaṃ    padhānaṃ    evaṃ    abhisambodhi   evaṃ   dhammacakkappavattanaṃ   te
mayaṃ   mārisa   vipassimhi  bhagavati  brahmacariyaṃ  caritvā  kāmesu  kāmachandaṃ
virājetvā idhūpapannāti.
     {55.7}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu . Ekamantaṃ ṭhitā kho bhikkhave tā devatā
maṃ  etadavocuṃ  ito  so  mārisa ekatiṃso kappo yaṃ sikhī bhagavā .pe. Te
mayaṃ  mārisa  sikhimhi  bhagavati  .pe.  tasmiṃyeva  kho mārisa ekatiṃse kappe
vessabhū  bhagavā  .pe.  te mayaṃ mārisa vessabhumhi bhagavati .pe. Imasmiṃyeva
kho  mārisa  bhaddakappe  kakusandho . Konāgamano. Kassapo bhagavā .pe.
Te   mayaṃ   mārisa   kakusandhamhi  .  konāgamanamhi  .  kassapamhi  bhagavati
brahmacariyaṃ caritvā kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.8}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu . Ekamantaṃ ṭhitā kho bhikkhave tā devatā
maṃ  etadavocuṃ  imasmiṃyeva  kho  mārisa  bhaddakappe  bhagavā  etarahi arahaṃ
sammāsambuddho   loke   uppanno   bhagavā   mārisa   khattiyo  jātiyā
khattiyakule   uppanno   bhagavā   mārisa   gotamo   gottena   bhagavato
mārisa   appakaṃ   āyuppamāṇaṃ   parittaṃ   lahukaṃ   yo   ciraṃ   jīvati  so
Vassasataṃ    appaṃ    vā   bhiyyo   bhagavā   mārisa   assatthassa   mūle
abhisambuddho   bhagavato   mārisa   sārīputtamoggallānaṃ   nāma   sāvakayugaṃ
ahosi   aggaṃ   bhaddayugaṃ   bhagavato  mārisa  eko  sāvakānaṃ  sannipāto
ahosi    aḍḍhateḷasāni    bhikkhusatāni   bhagavato   mārisa   ayaṃ   eko
sāvakānaṃ    sannipāto    ahosi    sabbesaṃyeva   khīṇāsavānaṃ   bhagavato
mārisa   ānando   nāma   bhikkhu   upaṭṭhāko   aggupaṭṭhāko   bhagavato
mārisa   suddhodano   nāma   rājā   pitā  māyā  nāma  devī  mātā
janettī  kapilavatthuṃ  nāma  nagaraṃ  rājadhānī  bhagavato mārisa evaṃ abhinikkhamanaṃ
ahosi    evaṃ   pabbajjā   evaṃ   padhānaṃ   evaṃ   abhisambodhi   evaṃ
dhammacakkappavattanaṃ    te   mayaṃ   mārisa   bhagavati   brahmacariyaṃ   caritvā
kāmesu kāmachandaṃ virājetvā idhūpapannāti.



             The Pali Tipitaka in Roman Character Volume 10 page 57-63. https://84000.org/tipitaka/read/roman_item.php?book=10&item=55&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=55&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=55&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=55&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=55              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]