ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [57]   Evamme   sutaṃ   .   ekaṃ  samayaṃ  bhagavā  kurūsu  viharati
kammāsadammaṃ   1-   nāma  kurūnaṃ  nigamo  .  athakho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ   bhante   yāvagambhīro
cāyaṃ     bhante     paṭiccasamuppādo     gambhīrāvabhāso     ca    atha
ca   pana   me  uttānakuttānako  viya  khāyatīti  .  mā  hevaṃ  ānanda
avaca   mā   hevaṃ  ānanda  avaca  gambhīro  cāyaṃ  2-  paṭiccasamuppādo
gambhīrāvabhāso    ca    .    etassa   ānanda   dhammassa   ananubodhā
appaṭivedhā    evamayaṃ   pajā   tantākulakajātā   guṇagaṇṭhikajātā   3-
muñjapabbajabhūtā 4- apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
     {57.1}   Atthi   idappaccayā   jarāmaraṇanti  iti  puṭṭhena  satā
ānanda  atthītissa  vacanīyaṃ  .  kiṃpaccayā  jarāmaraṇanti  iti  ce  vadeyya
jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ.
     {57.2}  Atthi  idappaccayā  jātīti  iti  puṭṭhena  satā  ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  jātīti  iti ce vadeyya bhavapaccayā jātīti
iccassa vacanīyaṃ.
     {57.3} Atthi idappaccayā bhavoti iti puṭṭhena satā ānanda atthītissa
@Footnote: 1 kammāsadhammantipi pāṭho. 2 Ma. Yu. ānanda. 3 Ma. Yu. kulagaṇṭhikajātā.
@4 Sī. muñjababbajabhūtā.

--------------------------------------------------------------------------------------------- page66.

Vacanīyaṃ . kiṃpaccayā bhavoti iti ce vadeyya upādānapaccayā bhavoti iccassa vacanīyaṃ. {57.4} Atthi idappaccayā upādānanti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā upādānanti iti ce vadeyya taṇhāpaccayā upādānanti iccassa vacanīyaṃ. {57.5} Atthi idappaccayā taṇhāti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā taṇhāti iti ce vadeyya vedanāpaccayā taṇhāti iccassa vacanīyaṃ. {57.6} Atthi idappaccayā vedanāti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā vedanāti iti ce vadeyya phassapaccayā vedanāti iccassa vacanīyaṃ. {57.7} Atthi idappaccayā phassoti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā phassoti iti ce vadeyya nāmarūpapaccayā phassoti iccassa vacanīyaṃ. {57.8} Atthi idappaccayā nāmarūpanti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā nāmarūpanti iti ce vadeyya viññāṇapaccayā nāmarūpanti iccassa vacanīyaṃ. {57.9} Atthi idappaccayā viññāṇanti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā viññāṇanti iti ce vadeyya nāmarūpapaccayā viññāṇanti iccassa vacanīyaṃ. {57.10} Iti kho ānanda nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā

--------------------------------------------------------------------------------------------- page67.

Jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.


             The Pali Tipitaka in Roman Character Volume 10 page 65-67. https://84000.org/tipitaka/read/roman_item.php?book=10&item=57&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=10&item=57&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=57&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=57&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=57              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]