ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [57]   Evamme   sutaṃ   .   ekaṃ  samayaṃ  bhagavā  kurūsu  viharati
kammāsadammaṃ   1-   nāma  kurūnaṃ  nigamo  .  athakho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ   bhante   yāvagambhīro
cāyaṃ     bhante     paṭiccasamuppādo     gambhīrāvabhāso     ca    atha
ca   pana   me  uttānakuttānako  viya  khāyatīti  .  mā  hevaṃ  ānanda
avaca   mā   hevaṃ  ānanda  avaca  gambhīro  cāyaṃ  2-  paṭiccasamuppādo
gambhīrāvabhāso    ca    .    etassa   ānanda   dhammassa   ananubodhā
appaṭivedhā    evamayaṃ   pajā   tantākulakajātā   guṇagaṇṭhikajātā   3-
muñjapabbajabhūtā 4- apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
     {57.1}   Atthi   idappaccayā   jarāmaraṇanti  iti  puṭṭhena  satā
ānanda  atthītissa  vacanīyaṃ  .  kiṃpaccayā  jarāmaraṇanti  iti  ce  vadeyya
jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ.
     {57.2}  Atthi  idappaccayā  jātīti  iti  puṭṭhena  satā  ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  jātīti  iti ce vadeyya bhavapaccayā jātīti
iccassa vacanīyaṃ.
     {57.3} Atthi idappaccayā bhavoti iti puṭṭhena satā ānanda atthītissa
@Footnote: 1 kammāsadhammantipi pāṭho. 2 Ma. Yu. ānanda. 3 Ma. Yu. kulagaṇṭhikajātā.
@4 Sī. muñjababbajabhūtā.
Vacanīyaṃ   .   kiṃpaccayā   bhavoti   iti   ce   vadeyya  upādānapaccayā
bhavoti iccassa vacanīyaṃ.
     {57.4}  Atthi  idappaccayā  upādānanti iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  upādānanti iti ce vadeyya taṇhāpaccayā
upādānanti iccassa vacanīyaṃ.
     {57.5}  Atthi  idappaccayā  taṇhāti  iti  puṭṭhena  satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  taṇhāti  iti  ce vadeyya vedanāpaccayā
taṇhāti iccassa vacanīyaṃ.
     {57.6}  Atthi  idappaccayā  vedanāti  iti  puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  vedanāti  iti  ce  vadeyya phassapaccayā
vedanāti iccassa vacanīyaṃ.
     {57.7}  Atthi  idappaccayā  phassoti  iti  puṭṭhena  satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  phassoti  iti  ce vadeyya nāmarūpapaccayā
phassoti iccassa vacanīyaṃ.
     {57.8}  Atthi  idappaccayā  nāmarūpanti  iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  nāmarūpanti iti ce vadeyya viññāṇapaccayā
nāmarūpanti iccassa vacanīyaṃ.
     {57.9}  Atthi  idappaccayā  viññāṇanti  iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  viññāṇanti iti ce vadeyya nāmarūpapaccayā
viññāṇanti iccassa vacanīyaṃ.
     {57.10}  Iti  kho  ānanda nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā
nāmarūpaṃ   nāmarūpapaccayā   phasso   phassapaccayā  vedanā  vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.



             The Pali Tipitaka in Roman Character Volume 10 page 65-67. https://84000.org/tipitaka/read/roman_item.php?book=10&item=57&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=10&item=57&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=57&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=57&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=57              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]