ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [58]   Jātipaccayā   jarāmaraṇanti   iti   kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ   yathā   jātipaccayā
jarāmaraṇaṃ   .   jāti   ca   1-  hi  ānanda  nābhavissa  sabbena  sabbaṃ
sabbathā   sabbaṃ   kassaci   kimhici   seyyathīdaṃ   devānaṃ  vā  devattāya
gandhabbānaṃ   vā   gandhabbattāya   yakkhānaṃ  vā  yakkhattāya  bhūtānaṃ  vā
bhūtattāya     manussānaṃ     vā     manussattāya     catuppadānaṃ    vā
catuppadattāya   pakkhīnaṃ   vā  pakkhittāya  siriṃsapānaṃ  vā  siriṃsapattāya .
Tesaṃ  tesañca  2-  hi  ānanda  sattānaṃ  tathattāya  jāti  nābhavissa .
Sabbaso    jātiyā    asati   jātinirodhā   api   nu   kho   jarāmaraṇaṃ
paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda eseva hetu etaṃ
nidānaṃ    esa    samudayo    esa    paccayo    jarāmaraṇassa    yadidaṃ
jāti.
     {58.1}  Bhavapaccayā  jātīti  iti  kho  panetaṃ  vuttaṃ . Tadānanda
imināpetaṃ    pariyāyena    veditabbaṃ    yathā   bhavapaccayā   jāti  .
Bhavo   ca   3-   hi   ānanda   nābhavissa   sabbena   sabbaṃ   sabbathā
sabbaṃ   kassaci  kimhici  seyyathīdaṃ  kāmabhavo  vā  rūpabhavo  vā  arūpabhavo
vā   .    sabbaso   bhave   asati   bhavanirodhā   api   nu  kho  jāti
paññāyethāti   .   no   hetaṃ   bhante   .   tasmātihānanda  eseva
@Footnote:1-2-3 Yu. va. ito paraṃ īdisameva.
Hetu   etaṃ   nidānaṃ   esa   samudayo   esa  paccayo  jātiyā  yadidaṃ
bhavo.
     {58.2}   Upādānapaccayā   bhavoti   iti  kho  panetaṃ  vuttaṃ .
Tadānanda   imināpetaṃ   pariyāyena   veditabbaṃ   yathā   upādānapaccayā
bhavo   .   upādānañca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā
sabbaṃ   kassaci   kimhici   seyyathīdaṃ   kāmupādānaṃ  vā  diṭṭhupādānaṃ  vā
sīlabbatupādānaṃ   vā   attavādupādānaṃ   vā   .   sabbaso  upādāne
asati   upādānanirodhā   api   nu   kho   bhavo  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo bhavassa yadidaṃ upādānaṃ.
     {58.3}   Taṇhāpaccayā  upādānanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena   veditabbaṃ   yathā   taṇhāpaccayā
upādānaṃ  .  taṇhā  ca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā
sabbaṃ   kassaci   kimhici   seyyathīdaṃ   rūpataṇhā   saddataṇhā   gandhataṇhā
rasataṇhā   phoṭṭhabbataṇhā   dhammataṇhā   .   sabbaso   taṇhāya   asati
taṇhānirodhā  api  nu  kho  upādānaṃ  paññāyethāti. No hetaṃ bhante.
Tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa  samudayo esa paccayo
upādānassa yadidaṃ taṇhā.
     {58.4}  Vedanāpaccayā  taṇhāti  iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā   vedanāpaccayā   taṇhā .
Vedanā   ca   hi   ānanda   nābhavissa   sabbena  sabbaṃ  sabbathā  sabbaṃ
Kassaci    kimhici   seyyathīdaṃ   cakkhusamphassajā   vedanā   sotasamphassajā
vedanā     ghānasamphassajā     vedanā     jivhāsamphassajā    vedanā
kāyasamphassajā   vedanā  manosamphassajā  vedanā  .  sabbaso  vedanāya
asati   vedanānirodhā   api   nu   kho   taṇhā  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo taṇhāya yadidaṃ vedanā.



             The Pali Tipitaka in Roman Character Volume 10 page 67-69. https://84000.org/tipitaka/read/roman_item.php?book=10&item=58&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=58&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=58&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=58&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=58              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]