ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [64]  Yato  kho  ānanda  bhikkhu  neva  vedanaṃ attānaṃ samanupassati
nopi   appaṭisaṃvedanaṃ  attānaṃ  samanupassati  nopi  attā  [4]-  vedayati
vedanādhammo  hi  me  attāti  samanupassati . So evaṃ samanupassanto 5-
na   6-   kiñci  loke  upādiyati  anupādiyañca  na  paritassati  aparitassaṃ
paccattaññeva    parinibbāyati    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti   .  evaṃ  vimuttaṃ  7-  kho
ānanda   bhikkhuṃ  yo  evaṃ  vadeyya  hoti  tathāgato  parammaraṇā  itisā
diṭṭhīti    8-    tadakallaṃ    .    na    hoti   tathāgato   parammaraṇā
@Footnote:1-3-4 Ma. Yu. me. 2 Yu. ayamahamasmīti. 5 Ma. nasamanupassanto.
@Yu. asamanupassanto. 6 Ma. na ca. 7 Ma. Yu. vimuttacittaṃ.
@8 itissa diṭṭhītītipi pāṭho.
Itisā   diṭṭhīti   tadakallaṃ   .   hoti   ca   na   ca   hoti  tathāgato
parammaraṇā   itisā   diṭṭhīti   tadakallaṃ   .   neva  hoti  na  na  hoti
tathāgato   parammaraṇā   itisā  diṭṭhīti  tadakallaṃ  .  taṃ  kissa  hetu .
Yāvatānanda   adhivacanaṃ   yāvatā   adhivacanapatho  yāvatā  niruttipatho  1-
yāvatā     paññatti    yāvatā    paññattipatho    yāvatā    paññāpanaṃ
yāvatā    paññāvacaraṃ    yāvatā    vaṭṭaṃ    vattati    tāvatā   vaṭṭaṃ
vattati    tadabhiññā    vimutto    bhikkhu    tadabhiññā    vimuttaṃ    bhikkhuṃ
na jānāti na passati itisā diṭṭhīti tadakallaṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 80-81. https://84000.org/tipitaka/read/roman_item.php?book=10&item=64&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=64&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=64&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=64&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=64              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]