ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page85.

Mahāparinibbānasuttaṃ [67] Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate . tena kho pana samayena rājā māgadho ajātasattu vedehiputto vajjiṃ 1- abhiyātukāmo hoti . so evamāha ahaṃ hi me vajjiṃ evaṃmahiddhike evaṃmahānubhāve ucchejjāmi vajjiṃ vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti. {67.1} Athakho rājā māgadho ajātasattu vedehiputto vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi ehi tvaṃ brāhmaṇa yena bhagavā tenupasaṅkama upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha rājā bhante māgadho ajātasattu vedehiputto bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti evañca vadehi rājā bhante māgadho ajātasattu vedehiputto vajjiṃ abhiyātukāmo so evamāha ahaṃ hi me vajjī evaṃmahiddhike evaṃmahānubhāve ucchejjāmi vajjiṃ vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti yathā ca te bhagavā byākaroti taṃ sādhukaṃ uggahetvā mama āroceyyāsi na hi tathāgatā vitathaṃ bhaṇantīti. {67.2} Evaṃ bhoti kho vassakāro brāhmaṇo magadhamahāmatto rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā bhaddaṃ bhaddaṃ yānaṃ @Footnote: 1 Ma. Yu. vajjī. ito paraṃ īdisameva. 2 Ma. ucchecchāmi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page86.

Abhiruhitvā bhaddehi bhaddehi yānehi rājagahamhā niyyāsi yena gijjhakūṭo pabbato tena pāyāsi yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca rājā bho gotama māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati rājā bho gotama māgadho ajātasattu vedehiputto vajjiṃ abhiyātukāmo so evamāha ahaṃ hi me vajjī evaṃmahiddhike evaṃmahānubhāve ucchejjāmi vajjiṃ vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti.


             The Pali Tipitaka in Roman Character Volume 10 page 85-86. https://84000.org/tipitaka/read/roman_item.php?book=10&item=67&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=67&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=67&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=67&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=67              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]