ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [70]   Athakho   bhagavā   acirapakkante   vassakāre   brāhmaṇe
magadhamahāmatte   āyasmantaṃ   ānandaṃ   āmantesi   gaccha  tvaṃ  ānanda
yāvatikā  bhikkhū  rājagahaṃ  upanissāya  viharanti  te sabbe upaṭṭhānasālāyaṃ
sannipātehīti   .   evaṃ   bhanteti   kho  āyasmā  ānando  bhagavato
paṭissutvā    yāvatikā    bhikkhū   rājagahaṃ   upanissāya   viharanti   te
sabbe   upaṭṭhānasālāyaṃ   sannipātetvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito    kho   āyasmā   ānando   bhagavantaṃ   etadavoca   sannipatito
bhante bhikkhusaṅgho yassadāni bhante bhagavā kālaṃ maññasīti.
     {70.1}   Athakho   bhagavā   uṭṭhāyāsanā   yena  upaṭṭhānasālā
tenupasaṅkami   upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho
bhagavā   bhikkhū   āmantesi   satta   vo   bhikkhave  aparihāniye  dhamme
desessāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
yāvakīvañca     bhikkhave     bhikkhū     abhiṇhasannipātā    sannipātabahulā
bhavissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.2}      Yāvakīvañca      bhikkhave      bhikkhū      samaggā
sannipatissanti          samaggā         vuṭṭhahissanti         samaggā
Saṅghakaraṇīyāni       karissanti      vuḍḍhiyeva      bhikkhave      bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {70.3}   Yāvakīvañca  bhikkhave  bhikkhū  apaññattaṃ  na  paññapessanti
paññattaṃ      na     samucchindissanti     yathāpaññattesu     sikkhāpadesu
samādāya   vattissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ    pāṭikaṅkhā  no
parihāni.
     {70.4}  Yāvakīvañca  bhikkhave  bhikkhū  ye  te bhikkhū therā rattaññū
cirapabbajitā     saṅghapitaro     saṅghaparināyakā     te     sakkarissanti
garukarissanti      mānessanti      pūjessanti     tesañca     sotabbaṃ
maññissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.5}    Yāvakīvañca    bhikkhave   bhikkhū   uppannāya   taṇhāya
ponobbhavikāya    na    vasaṃ   gacchissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {70.6}   Yāvakīvañca   bhikkhave   bhikkhū  āraññakesu  senāsanesu
sāpekkhā   bhavissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā   no
parihāni.
     {70.7}    Yāvakīvañca    bhikkhave    bhikkhū   paccattaññeva   satiṃ
upaṭṭhapessanti     kinti     anāgatā    ca    pesalā    sabrahmacārī
āgaccheyyuṃ   āgatā  ca  pesalā  sabrahmacārī  phāsuṃ  1-  vihareyyunti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.8}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni 2-.
@Footnote: 1 Ma. phāsu. 2 no parihānītītipi pāṭhena pana bhavitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 90-91. https://84000.org/tipitaka/read/roman_item.php?book=10&item=70&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=70&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=70&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=70&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=70              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]