ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page1.

Suttantapiṭake dīghanikāyassa tatiyo bhāgo ------- pāṭikavaggo namo tassa bhagavato arahato sammāsambuddhassa. Pāṭikasuttaṃ [1] Evamme sutaṃ . ekaṃ samayaṃ bhagavā mallesu viharati anuppiyaṃ nāma mallānaṃ nigamo . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya anuppiyaṃ piṇḍāya pāvisi . athakho bhagavato etadahosi atippago kho tāva anuppiyāyaṃ piṇḍāya carituṃ yannūnāhaṃ yena bhaggavagottassa paribbājakassa ārāmo yena bhaggavagotto paribbājako tenupasaṅkameyyanti. {1.1} Athakho bhagavā yena bhaggavagottassa paribbājakassa ārāmo yena bhaggavagotto paribbājako tenupasaṅkami . athakho bhaggavagotto paribbājako bhagavantaṃ etadavoca etu kho bhante bhagavā svāgataṃ bhante bhagavato cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu bhante bhagavā idamāsanaṃ paññattanti . Nisīdi bhagavā paññatte āsane . bhaggavagottopi kho paribbājako

--------------------------------------------------------------------------------------------- page2.

Aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho bhaggavagotto paribbājako bhagavantaṃ etadavoca purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ etadavoca paccakkhātodāni mayā bhaggava bhagavā nadānāhaṃ bhaggava 1- bhagavantaṃ uddissa viharāmīti kaccetaṃ bhante tatheva yathā sunakkhatto licchaviputto avacāti . Tatheva kho etaṃ bhaggava yathā sunakkhatto licchaviputto avaca purimāni bhaggava divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. {1.2} Ekamantaṃ nisinno kho bhaggava sunakkhatto licchaviputto maṃ etadavoca paccakkhāmidānāhaṃ bhante bhagavantaṃ nadānāhaṃ bhante bhagavantaṃ uddissa viharissāmīti . evaṃ vutte ahaṃ bhaggava sunakkhattaṃ licchaviputtaṃ etadavocaṃ api nu tāhaṃ sunakkhatta evamavocaṃ ehi tvaṃ sunakkhatta mamaṃ uddissa viharāhīti . no hetaṃ bhante . Tvaṃ vā pana maṃ evaṃ avaca ahaṃ bhante bhagavantaṃ uddissa viharissāmīti. No hetaṃ bhante . iti kira sunakkhatta nevāhantaṃ vadāmi ehi tvaṃ sunakkhatta mamaṃ uddissa viharāhīti napi kira maṃ tvaṃ vadesi ahaṃ bhante bhagavantaṃ uddissa viharissāmīti evaṃ sante moghapurisa ko santo kaṃ paccācikkhati 2- passa moghapurisa @Footnote: 1 Po. Ma. ayaṃ pāṭho natthi . 2 paccakkhāsi.

--------------------------------------------------------------------------------------------- page3.

Yāvañca te idaṃ aparaddhanti.


             The Pali Tipitaka in Roman Character Volume 11 page 1-3. https://84000.org/tipitaka/read/roman_item.php?book=11&item=1&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=1&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=1&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=1              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]