ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [1]  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā mallesu viharati anuppiyaṃ
nāma   mallānaṃ   nigamo   .   athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    anuppiyaṃ    piṇḍāya   pāvisi   .   athakho   bhagavato
etadahosi    atippago    kho    tāva    anuppiyāyaṃ   piṇḍāya   carituṃ
yannūnāhaṃ      yena     bhaggavagottassa     paribbājakassa     ārāmo
yena bhaggavagotto paribbājako tenupasaṅkameyyanti.
     {1.1}   Athakho   bhagavā   yena   bhaggavagottassa   paribbājakassa
ārāmo   yena   bhaggavagotto   paribbājako   tenupasaṅkami  .  athakho
bhaggavagotto  paribbājako  bhagavantaṃ  etadavoca  etu  kho  bhante bhagavā
svāgataṃ  bhante  bhagavato  cirassaṃ  kho  bhante  bhagavā  imaṃ  pariyāyamakāsi
yadidaṃ   idhāgamanāya   nisīdatu   bhante   bhagavā  idamāsanaṃ  paññattanti .
Nisīdi   bhagavā   paññatte  āsane  .  bhaggavagottopi  kho  paribbājako

--------------------------------------------------------------------------------------------- page2.

Aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho bhaggavagotto paribbājako bhagavantaṃ etadavoca purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ etadavoca paccakkhātodāni mayā bhaggava bhagavā nadānāhaṃ bhaggava 1- bhagavantaṃ uddissa viharāmīti kaccetaṃ bhante tatheva yathā sunakkhatto licchaviputto avacāti . Tatheva kho etaṃ bhaggava yathā sunakkhatto licchaviputto avaca purimāni bhaggava divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. {1.2} Ekamantaṃ nisinno kho bhaggava sunakkhatto licchaviputto maṃ etadavoca paccakkhāmidānāhaṃ bhante bhagavantaṃ nadānāhaṃ bhante bhagavantaṃ uddissa viharissāmīti . evaṃ vutte ahaṃ bhaggava sunakkhattaṃ licchaviputtaṃ etadavocaṃ api nu tāhaṃ sunakkhatta evamavocaṃ ehi tvaṃ sunakkhatta mamaṃ uddissa viharāhīti . no hetaṃ bhante . Tvaṃ vā pana maṃ evaṃ avaca ahaṃ bhante bhagavantaṃ uddissa viharissāmīti. No hetaṃ bhante . iti kira sunakkhatta nevāhantaṃ vadāmi ehi tvaṃ sunakkhatta mamaṃ uddissa viharāhīti napi kira maṃ tvaṃ vadesi ahaṃ bhante bhagavantaṃ uddissa viharissāmīti evaṃ sante moghapurisa ko santo kaṃ paccācikkhati 2- passa moghapurisa @Footnote: 1 Po. Ma. ayaṃ pāṭho natthi . 2 paccakkhāsi.

--------------------------------------------------------------------------------------------- page3.

Yāvañca te idaṃ aparaddhanti.


             The Pali Tipitaka in Roman Character Volume 11 page 1-3. https://84000.org/tipitaka/read/roman_item.php?book=11&item=1&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=1&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=1&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=1              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]