ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [2]  Na  hi  pana  me bhante bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ
karotīti  .  api  nu  tāhaṃ  sunakkhatta  evaṃ  avacaṃ ehi tvaṃ sunakkhatta mamaṃ
uddissa     viharāhi     ahante    uttarimanussadhammā    iddhipāṭihāriyaṃ
karissāmīti  .  no  hetaṃ  bhante  .  tvaṃ  vā 1- pana maṃ evaṃ avaca ahaṃ
bhante   bhagavantaṃ   uddissa   viharissāmi   bhagavā  me  uttarimanussadhammā
iddhipāṭihāriyaṃ  karissatīti  .  no  hetaṃ  bhante  .  iti  kira  sunakkhatta
nevāhantaṃ  vadāmi  ehi  tvaṃ  sunakkhatta  mamaṃ  uddissa  viharāhi  ahante
uttarimanussadhammā   iddhipāṭihāriyaṃ  karissāmīti  napi  kira  maṃ  tvaṃ  vadesi
ahaṃ  bhante  bhagavantaṃ  uddissa  viharissāmi  bhagavā  me  uttarimanussadhammā
iddhipāṭihāriyaṃ   karissatīti   evaṃ   sante   moghapurisa   ko  santo  kaṃ
paccācikkhasi   .  taṃ  kiṃ  maññasi  sunakkhatta  kate  vā  uttarimanussadhammā
iddhipāṭihāriye    akate    vā    uttarimanussadhammā   iddhipāṭihāriye
yassatthāya mayā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyāti.
Kate   vā   bhante   uttarimanussadhammā   iddhipāṭihāriye   akate  vā
uttarimanussadhammā   iddhipāṭihāriye  yassatthāya  bhagavatā  dhammo  desito
so  niyyāti  takkarassa  sammādukkhakkhayāyāti  .  iti  kira sunakkhatta kate
vā   uttarimanussadhammā   iddhipāṭihāriye  akate  vā  uttarimanussadhammā
iddhipāṭihāriye   yassatthāya   mayā   dhammo   desito   so   niyyāti
@Footnote: 1 Po. Ma. tavañca.
Takkarassa     sammādukkhakkhayāyāti     .     tatra     sunakkhatta    kiṃ
uttarimanussadhammā      iddhipāṭihāriyaṃ      kataṃ      karissati     passa
moghapurisa yāvañca te idaṃ aparaddhanti.



             The Pali Tipitaka in Roman Character Volume 11 page 3-4. https://84000.org/tipitaka/read/roman_item.php?book=11&item=2&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=2&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=2&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=2&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=2              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]