ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [219]  Athakho  bhagavā  tassā  rattiyā  accayena  bhikkhū āmantesi
imaṃ   bhikkhave   rattiṃ   cattāro   mahārājā  mahatiyā  ca  yakkhasenāya
mahatiyā   ca   gandhabbasenāya   mahatiyā  ca  kumbhaṇḍasenāya  mahatiyā  ca
nāgasenāya    catuddisaṃ   rakkhaṃ   ṭhapetvā   catuddisaṃ   gumbaṃ   ṭhapetvā
catuddisaṃ    ovaraṇaṃ   ṭhapetvā   abhikkantāya   rattiyā   abhikkantavaṇṇā
kevalakappaṃ     gijjhakūṭaṃ     obhāsetvā     yenāhaṃ     tenupasaṅkamiṃsu
upasaṅkamitvā  maṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu  .  tepi  kho bhikkhave
yakkhā   appekacce   maṃ   abhivādetvā  ekamantaṃ  nisīdiṃsu  appekacce
mayā    saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ     nisīdiṃsu    appekacce    yenāhaṃ    tenañjalimpaṇāmetvā
ekamantaṃ    nisīdiṃsu    appekacce   nāmagottaṃ   sāvetvā   ekamantaṃ
nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
     {219.1}  Ekamantaṃ  nisinno  kho  bhikkhave  vessavaṇo mahārājā
maṃ   etadavoca   santi  hi  bhante  uḷārā  yakkhā  bhagavato  appasannā
santi  hi  bhante  uḷārā  yakkhā  bhagavato pasannā santi hi bhante majjhimā
yakkhā   bhagavato  appasannā  santi  hi  bhante  majjhimā  yakkhā  bhagavato
pasannā  santi  hi  bhante  nīcā  yakkhā bhagavato appasannā santi hi bhante
Nīcā   yakkhā   bhagavato   pasannā  yebhuyyena  kho  pana  bhante  yakkhā
appasannāyeva  bhagavato  taṃ  kissa  hetu  bhagavā  hi  bhante pāṇātipātā
veramaṇiyā   dhammaṃ   deseti   adinnādānā   veramaṇiyā  dhammaṃ  deseti
kāmesu   micchācārā  veramaṇiyā  dhammaṃ  deseti  musāvādā  veramaṇiyā
dhammaṃ deseti surāmerayamajjapamādaṭṭhānā veramaṇiyā dhammaṃ deseti.
     {219.2}   Yebhuyyena  kho  pana  bhante  yakkhā  appaṭiviratāyeva
pāṇātipātā    appaṭiviratā    adinnādānā    appaṭiviratā    kāmesu
micchācārā  appaṭiviratā musāvādā appaṭiviratā surāmerayamajjapamādaṭṭhānā
tesantaṃ   hoti   appiyaṃ   amanāpaṃ   santi  hi  bhante  bhagavato  sāvakā
araññe   vanapatthāni   pantāni   senāsanāni   paṭisevanti   appasaddāni
appanigghosāni   vijanavātāni   manussarāhaseyyakāni   paṭisallānasāruppāni
tattha   santi  uḷārā  yakkhā  nivāsino  ye  imasmiṃ  bhagavato  pāvacane
appasannā   tesaṃ   pasādāya   uggaṇhātu   bhante  bhagavā  āṭānāṭiyaṃ
rakkhaṃ  bhikkhūnaṃ  bhikkhunīnaṃ  upāsakānaṃ  upāsikānaṃ  guttiyā  rakkhāya avihiṃsāya
phāsuvihārāyāti  .  adhivāsesiṃ  kho  ahaṃ  bhikkhave  tuṇhībhāvena. Athakho
bhikkhave  vessavaṇo  mahārājā  maṃ  1-  adhivāsanaṃ  viditvā tāyaṃ velāyaṃ
imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi



             The Pali Tipitaka in Roman Character Volume 11 page 219-220. https://84000.org/tipitaka/read/roman_item.php?book=11&item=219&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=219&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=219&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=219&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=219              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]