ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [237]   Cattāro   ariyavaṃsā   idhāvuso   bhikkhu  santuṭṭho  hoti
itarītarena    cīvarena   itarītaracīvarasantuṭṭhiyā   ca   vaṇṇavādī   na   ca
cīvarahetu    anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca   cīvaraṃ   na
paritassati   laddhā   ca   cīvaraṃ   agadhito   1-  amucchito  anajjhāpanno
ādīnavadassāvī     nissaraṇapañño     paribhuñjati     tāya     ca    pana
itarītaracīvarasantuṭṭhiyā    nevattānukkaṃseti    na    paraṃ   vambheti   yo
hi   tattha   dakkho   analaso   sampajāno   paṭissato  ayaṃ  vuccatāvuso
bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
     {237.1}  Puna  caparaṃ  āvuso  bhikkhu  santuṭṭho  hoti  itarītarena
piṇḍapātena        itarītarapiṇḍapātasantuṭṭhiyā       ca       vaṇṇavādī
na    ca    piṇḍapātahetu    anesanaṃ    appaṭirūpaṃ   āpajjati   aladdhā
ca   piṇḍapātaṃ   na   paritassati  laddhā  ca  piṇḍapātaṃ  agadhito  amucchito
anajjhāpanno       ādīnavadassāvī       nissaraṇapañño       paribhuñjati
tāya     ca     pana     itarītarapiṇḍapātasantuṭṭhiyā    nevattānukkaṃseti
na    paraṃ   vambheti   yo   hi   tattha   dakkho   analaso   sampajāno
@Footnote: 1 Yu. agathito. evamuparipi.

--------------------------------------------------------------------------------------------- page237.

Paṭissato ayaṃ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {237.2} Puna caparaṃ āvuso bhikkhu santuṭṭho hoti itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī na ca senāsanahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca senāsanaṃ na paritassati laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti yo hi tattha dakkho analaso sampajāno paṭissato ayaṃ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {237.3} Puna caparaṃ āvuso bhikkhu pahānārāmo hoti pahānarato bhāvanārāmo hoti bhāvanārato tāya ca pana pahānārāmatāya pahānaratiyā bhāvanārāmatāya bhāvanāratiyā nevattānukkaṃseti na paraṃ vambheti yo hi tattha dakkho analaso sampajāno paṭissato ayaṃ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṃse ṭhito 1-.


             The Pali Tipitaka in Roman Character Volume 11 page 236-237. https://84000.org/tipitaka/read/roman_item.php?book=11&item=237&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=237&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=237&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=237&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=237              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]