ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [3]  Na  hi  pana  me  bhante  bhagavā  aggaññaṃ  paññapetīti  1-.
Api   nu   tāhaṃ   sunakkhatta   evaṃ   avacaṃ   ehi  tvaṃ  sunakkhatta  mamaṃ
uddissa   viharāhi   ahante   aggaññaṃ   paññapessāmīti   .  no  hetaṃ
bhante  .  tvaṃ  vā  pana  maṃ  evaṃ  avaca  ahaṃ  bhante  bhagavantaṃ uddissa
viharissāmi    bhagavā   me   aggaññaṃ   paññapessatīti   .   no   hetaṃ
bhante  .  iti  kira  sunakkhatta  nevāhantaṃ  vadāmi  ehi  tvaṃ  sunakkhatta
mamaṃ    uddissa    viharāhi    ahante   aggaññaṃ   paññapessāmīti   napi
kira   maṃ   tvaṃ   vadesi   ahaṃ   bhante   bhagavantaṃ   uddissa  viharissāmi
bhagavā    me    aggaññaṃ    paññapessatīti    evaṃ   sante   moghapurisa
ko   santo   kaṃ   paccācikkhasi  .  taṃ  kiṃ  maññasi  sunakkhatta  paññatte
vā   aggaññe   apaññatte   vā   aggaññe  yassatthāya  mayā  dhammo
desito   so   niyyāti   takkarassa   sammādukkhakkhayāyāti  .  paññatte
vā   bhante   aggaññe  apaññatte  vā  aggaññe  yassatthāya  bhagavatā
dhammo   desito   so   niyyāti   takkarassa   sammādukkhakkhayāyāti  .
Iti    kira   sunakkhatta   paññatte   vā   aggaññe   apaññatte   vā
aggaññe   yassatthāya   mayā   dhammo  desito  so  niyyāti  takkarassa
sammādukkhakkhayāyāti    .    tatra   sunakkhatta   kiṃ   aggaññaṃ   paññattaṃ
@Footnote: 1 Po. Yu. paññāpetīti.
Karissati passa moghapurisa yāvañca te idaṃ aparaddhanti 1-.
     {3.1}  Anekapariyāyena  kho  te  sunakkhatta  mama  vaṇṇo bhāsito
vajjigāme   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato    lokavidū    anuttaro   purisadammasārathi   satthā   devamanussānaṃ
buddho   bhagavāti  iti  kho  te  sunakkhatta  anekapariyāyena  mama  vaṇṇo
bhāsito   vajjigāme   .  anekapariyāyena  kho  te  sunakkhatta  dhammassa
vaṇṇo   bhāsito   vajjigāme   svākkhāto  bhagavatā  dhammo  sandiṭṭhiko
akāliko    ehipassiko    opanayiko   paccattaṃ   veditabbo   viññūhīti
iti   kho   te   sunakkhatta   anekapariyāyena  dhammassa  vaṇṇo  bhāsito
vajjigāme.
     {3.2}   Anekapariyāyena   kho   te  sunakkhatta  saṅghassa  vaṇṇo
bhāsito   vajjigāme   supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno
bhagavato     sāvakasaṅgho     ñāyapaṭipanno     bhagavato     sāvakasaṅgho
sāmīcipaṭipanno    bhagavato    sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni
aṭṭha  purisapuggalā  esa  bhagavato  sāvakasaṅgho  āhuneyyo  pāhuneyyo
dakkhiṇeyyo    añjalikaraṇīyo   anuttaraṃ   puññakkhettaṃ   lokassāti   iti
kho    te    sunakkhatta   anekapariyāyena   saṅghassa   vaṇṇo   bhāsito
vajjigāme   .  ārocayāmi  kho  te  sunakkhatta  paṭivedayāmi  kho  te
sunakkhatta    bhavissanti   kho   te   sunakkhatta   vattāro   no   visahi
sunakkhatto    licchaviputto   samaṇe   gotame   brahmacariyaṃ   carituṃ   so
@Footnote: 1 Sī. Ma. Yu. itisaddo na dissati.
Avisahanto   sikkhaṃ   paccakkhāya  hīnāyāvattoti  iti  kho  te  sunakkhatta
bhavissanti   vattāroti   .  evaṃpi  kho  bhaggava  sunakkhatto  licchaviputto
mayā   vuccamāno  apakkameva  imasmā  dhammavinayā  yathā  taṃ  āpāyiko
nerayiko.



             The Pali Tipitaka in Roman Character Volume 11 page 4-6. https://84000.org/tipitaka/read/roman_item.php?book=11&item=3&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=3&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=3&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=3&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=3              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]