ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [34]  Bhūtapubbaṃ  bhikkhave  rājā  dalhanemi  nāma  ahosi  cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato   .   tassimāni   satta   ratanāni  ahesuṃ  seyyathīdaṃ

--------------------------------------------------------------------------------------------- page63.

Cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ . parosahassaṃ kho panassa puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā . so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasi. {34.1} Athakho bhikkhave rājā dalhanemi bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi yadā tvaṃ ambho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ atha me āroceyyāsīti . evaṃ devāti kho bhikkhave so puriso rañño dalhanemissa paccassosi . addasā kho bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ disvāna 1- yena rājā dalhanemi tenupasaṅkami upasaṅkamitvā rājānaṃ dalhanemiṃ etadavoca yagghe deva jāneyyāsi dibbante cakkaratanaṃ osakkitaṃ ṭhānā cutanti. {34.2} Athakho bhikkhave rājā dalhanemi jeṭṭhaputtaṃ kumāraṃ āmantetvā etadavoca dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ sutaṃ kho panetaṃ 2- yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati ṭhānā cavati nadāni tena raññā ciraṃ jīvitabbaṃ hotīti bhuttā kho pana me mānusakā kāmā samayodāni me dibbe 3- kāme pariyesituṃ ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni @Footnote: 1 Yu. disvā . 2 Ma. Yu. panametaṃ . 3 Yu. samayo dibbe.

--------------------------------------------------------------------------------------------- page64.

Acchādetvā agārasmā anagāriyaṃ pabbajissāmīti . athakho bhikkhave rājā dalhanemi jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsetvā 1- kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji . sattāhaṃ pabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.


             The Pali Tipitaka in Roman Character Volume 11 page 62-64. https://84000.org/tipitaka/read/roman_item.php?book=11&item=34&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=34&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=34&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=34&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=34              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]