ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [34]  Bhūtapubbaṃ  bhikkhave  rājā  dalhanemi  nāma  ahosi  cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato   .   tassimāni   satta   ratanāni  ahesuṃ  seyyathīdaṃ
Cakkaratanaṃ    hatthiratanaṃ    assaratanaṃ    maṇiratanaṃ    itthīratanaṃ   gahapatiratanaṃ
pariṇāyakaratanameva   sattamaṃ   .   parosahassaṃ  kho  panassa  puttā  ahesuṃ
sūrā   vīraṅgarūpā   parasenappamaddanā  .  so  imaṃ  paṭhaviṃ  sāgarapariyantaṃ
adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasi.
     {34.1}  Athakho  bhikkhave  rājā  dalhanemi  bahunnaṃ vassānaṃ bahunnaṃ
vassasatānaṃ     bahunnaṃ    vassasahassānaṃ    accayena    aññataraṃ    purisaṃ
āmantesi   yadā   tvaṃ   ambho   purisa   passeyyāsi  dibbaṃ  cakkaratanaṃ
osakkitaṃ  ṭhānā  cutaṃ  atha  me  āroceyyāsīti  .  evaṃ  devāti kho
bhikkhave   so  puriso  rañño  dalhanemissa  paccassosi  .  addasā  kho
bhikkhave   so   puriso   bahunnaṃ   vassānaṃ   bahunnaṃ   vassasatānaṃ  bahunnaṃ
vassasahassānaṃ    accayena   dibbaṃ   cakkaratanaṃ   osakkitaṃ   ṭhānā   cutaṃ
disvāna   1-   yena   rājā   dalhanemi   tenupasaṅkami   upasaṅkamitvā
rājānaṃ   dalhanemiṃ   etadavoca   yagghe   deva  jāneyyāsi  dibbante
cakkaratanaṃ osakkitaṃ ṭhānā cutanti.
     {34.2}   Athakho   bhikkhave  rājā  dalhanemi  jeṭṭhaputtaṃ  kumāraṃ
āmantetvā   etadavoca   dibbaṃ   kira   me   tāta  kumāra  cakkaratanaṃ
osakkitaṃ  ṭhānā  cutaṃ  sutaṃ  kho  panetaṃ  2-  yassa  rañño  cakkavattissa
dibbaṃ   cakkaratanaṃ   osakkati   ṭhānā   cavati  nadāni  tena  raññā  ciraṃ
jīvitabbaṃ  hotīti  bhuttā  kho  pana  me  mānusakā  kāmā  samayodāni me
dibbe  3-  kāme  pariyesituṃ  ehi  tvaṃ  tāta  kumāra imaṃ samuddapariyantaṃ
paṭhaviṃ   paṭipajja   ahaṃ  pana  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni
@Footnote: 1 Yu. disvā .  2 Ma. Yu. panametaṃ .  3 Yu. samayo dibbe.
Acchādetvā   agārasmā   anagāriyaṃ  pabbajissāmīti  .  athakho  bhikkhave
rājā  dalhanemi  jeṭṭhaputtaṃ  kumāraṃ  sādhukaṃ  rajje  samanusāsetvā  1-
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbaji   .  sattāhaṃ  pabbajite  kho  pana  bhikkhave  rājisimhi
dibbaṃ cakkaratanaṃ antaradhāyi.



             The Pali Tipitaka in Roman Character Volume 11 page 62-64. https://84000.org/tipitaka/read/roman_item.php?book=11&item=34&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=34&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=34&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=34&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=34              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]