ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [35]   Athakho   bhikkhave  aññataro  puriso  yena  rājā  khattiyo
muddhāvasitto    2-    tenupasaṅkami    upasaṅkamitvā   rājānaṃ   khattiyaṃ
muddhāvasittaṃ   etadavoca   yagghe   deva   jāneyyāsi  dibbaṃ  cakkaratanaṃ
antarahitanti   .  athakho  bhikkhave  rājā  khattiyo  muddhāvasitto  dibbe
cakkaratane      antarahite     anattamano     ahosi     anattamanatañca
paṭisaṃvedesi   .   so  yena  [3]-  rājisi  tenupasaṅkami  upasaṅkamitvā
rājisiṃ    etadavoca    yagghe   deva   jāneyyāsi   dibbaṃ   cakkaratanaṃ
antarahitanti.
     {35.1}  Evaṃ  vutte  bhikkhave  rājisi rājānaṃ khattiyaṃ muddhāvasittaṃ
etadavoca  mā  kho  tvaṃ  tāta  dibbe  cakkaratane antarahite anattamano
ahosi   [4]-   anattamanatañca   paṭisaṃvedesi   na  hi  te  tāta  dibbaṃ
cakkaratanaṃ    pettikaṃ   dāyajjaṃ  iṅgha  tvaṃ  tāta  ariye  cakkavattivatte
vattāhi   ṭhānaṃ    kho   panetaṃ   vijjati  yante  ariye  cakkavattivatte
vattamāne   5-   tadahuposathe  paṇṇarase  sīsanhātassa  6-  uposathikassa
uparipāsādavaragatassa     dibbaṃ     cakkaratanaṃ    pātubhavissati    sahassāraṃ
sanemikaṃ   sanābhikaṃ   sabbākāraparipūranti   .   katamaṃ  panetaṃ  deva  ariyaṃ
@Footnote: 1 Ma. Yu. samanusāsitvā .  2 Ma. sabbavāresu muddhābhisitto .  3 Yu. ca.
@4 Ma. mā .  5 Ma. Yu. vattamānassa .  6 Ma. sīsaṃ nhātassa. Yu. sīsaṃ nahātassa.
Cakkavattivattanti   .   tenahi   tvaṃ   tāta   dhammaṃyeva   nissāya  dhammaṃ
sakkaronto   dhammaṃ   garukaronto   dhammaṃ   mānento   dhammaṃ  pūjento
dhammaṃ   apacāyamāno   dhammaddhajo   dhammaketu   dhammādhipateyyo   dhammikaṃ
rakkhāvaraṇaguttiṃ     saṃvidahassu     antojanasmiṃ    balakāyasmiṃ    khattiyesu
anuyantesu   1-   brāhmaṇagahapatikesu   negamajānapadesu  samaṇabrāhmaṇesu
migapakkhīsu  mā  va  2-  te  tāta  vijite  adhammakāro  pavattittha ye ca
te   tāta  vijite  adhanā  [3]-  tesañca  dhanaṃ  anuppadajjeyyāsi  4-
ye   ca   te   tāta   vijite   samaṇabrāhmaṇā  madappamādā  paṭiviratā
khantisoracce   niviṭṭhā   ekamattānaṃ   damenti   ekamattānaṃ   samenti
ekamattānaṃ    parinibbāpenti    te    kālena   kālaṃ   upasaṅkamitvā
paripuccheyyāsi   paripañheyyāsi   5-  kiṃ  bhante  kusalaṃ  kiṃ  bhante  6-
akusalaṃ  kiṃ  sāvajjaṃ  kiṃ  anavajjaṃ  kiṃ  sevitabbaṃ  kiṃ  na  sevitabbaṃ  kiṃ me
kariyamānaṃ   7-   dīgharattaṃ   ahitāya   dukkhāya  assa  kiṃ  vā  pana  me
kariyamānaṃ   7-   dīgharattaṃ   hitāya   sukhāya   assāti  tesaṃ  sutvā  yaṃ
akusalaṃ   taṃ   abhinivajjeyyāsi   yaṃ   kusalaṃ   taṃ   samādāya  vatteyyāsi
idaṃ kho tāta taṃ ariyaṃ cakkavattivattanti.
     {35.2}  Evaṃ  devāti  kho  bhikkhave rājā khattiyo muddhāvasitto
rājisissa   paṭissutvā   ariye   cakkavattivatte   vattati  8-  .  tassa
ariye     cakkavattivatte     vattamānassa     tadahuposathe    paṇṇarase
sīsanhātassa    uposathikassa    uparipāsādavaragatassa    dibbaṃ    cakkaratanaṃ
pāturahosi    sahassāraṃ    sanemikaṃ    sanābhikaṃ    sabbākāraparipūraṃ   .
@Footnote: 1 Yu. anuyuttesu .  2 Ma. Yu. ca .  3 Ma. Yu. assu .  4 Ma. dhanamanuppadeyyāsi.
@5 Ma. parigaṇheyyāsi. Yu. ayaṃ pāṭho na dissati .  6 Ma. Yu. ayaṃ na dissati.
@7 Ma. karīyamānaṃ. Yu. kayiramānaṃ .  8 Ma. Yu. vatti.
Disvā   1-   rañño   khattiyassa   muddhāvasittassa  etadahosi  sutaṃ  kho
pana    metaṃ   yassa   rañño   khattiyassa   muddhāvasittassa   tadahuposathe
paṇṇarase       sīsanhātassa      uposathikassa      uparipāsādavaragatassa
dibbaṃ     cakkaratanaṃ     pātubhavati     sahassāraṃ     sanemikaṃ    sanābhikaṃ
sabbākāraparipūraṃ    so   hoti   rājā   cakkavattīti   assaṃ   nu   kho
ahaṃ rājā cakkavattīti.



             The Pali Tipitaka in Roman Character Volume 11 page 64-66. https://84000.org/tipitaka/read/roman_item.php?book=11&item=35&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=35&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=35&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=35&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=35              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]