ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [35]   Athakho   bhikkhave  aññataro  puriso  yena  rājā  khattiyo
muddhāvasitto    2-    tenupasaṅkami    upasaṅkamitvā   rājānaṃ   khattiyaṃ
muddhāvasittaṃ   etadavoca   yagghe   deva   jāneyyāsi  dibbaṃ  cakkaratanaṃ
antarahitanti   .  athakho  bhikkhave  rājā  khattiyo  muddhāvasitto  dibbe
cakkaratane      antarahite     anattamano     ahosi     anattamanatañca
paṭisaṃvedesi   .   so  yena  [3]-  rājisi  tenupasaṅkami  upasaṅkamitvā
rājisiṃ    etadavoca    yagghe   deva   jāneyyāsi   dibbaṃ   cakkaratanaṃ
antarahitanti.
     {35.1}  Evaṃ  vutte  bhikkhave  rājisi rājānaṃ khattiyaṃ muddhāvasittaṃ
etadavoca  mā  kho  tvaṃ  tāta  dibbe  cakkaratane antarahite anattamano
ahosi   [4]-   anattamanatañca   paṭisaṃvedesi   na  hi  te  tāta  dibbaṃ
cakkaratanaṃ    pettikaṃ   dāyajjaṃ  iṅgha  tvaṃ  tāta  ariye  cakkavattivatte
vattāhi   ṭhānaṃ    kho   panetaṃ   vijjati  yante  ariye  cakkavattivatte
vattamāne   5-   tadahuposathe  paṇṇarase  sīsanhātassa  6-  uposathikassa
uparipāsādavaragatassa     dibbaṃ     cakkaratanaṃ    pātubhavissati    sahassāraṃ
sanemikaṃ   sanābhikaṃ   sabbākāraparipūranti   .   katamaṃ  panetaṃ  deva  ariyaṃ
@Footnote: 1 Ma. Yu. samanusāsitvā .  2 Ma. sabbavāresu muddhābhisitto .  3 Yu. ca.
@4 Ma. mā .  5 Ma. Yu. vattamānassa .  6 Ma. sīsaṃ nhātassa. Yu. sīsaṃ nahātassa.

--------------------------------------------------------------------------------------------- page65.

Cakkavattivattanti . tenahi tvaṃ tāta dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ balakāyasmiṃ khattiyesu anuyantesu 1- brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu mā va 2- te tāta vijite adhammakāro pavattittha ye ca te tāta vijite adhanā [3]- tesañca dhanaṃ anuppadajjeyyāsi 4- ye ca te tāta vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti ekamattānaṃ samenti ekamattānaṃ parinibbāpenti te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripañheyyāsi 5- kiṃ bhante kusalaṃ kiṃ bhante 6- akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjaṃ kiṃ sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me kariyamānaṃ 7- dīgharattaṃ ahitāya dukkhāya assa kiṃ vā pana me kariyamānaṃ 7- dīgharattaṃ hitāya sukhāya assāti tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi yaṃ kusalaṃ taṃ samādāya vatteyyāsi idaṃ kho tāta taṃ ariyaṃ cakkavattivattanti. {35.2} Evaṃ devāti kho bhikkhave rājā khattiyo muddhāvasitto rājisissa paṭissutvā ariye cakkavattivatte vattati 8- . tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsanhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ . @Footnote: 1 Yu. anuyuttesu . 2 Ma. Yu. ca . 3 Ma. Yu. assu . 4 Ma. dhanamanuppadeyyāsi. @5 Ma. parigaṇheyyāsi. Yu. ayaṃ pāṭho na dissati . 6 Ma. Yu. ayaṃ na dissati. @7 Ma. karīyamānaṃ. Yu. kayiramānaṃ . 8 Ma. Yu. vatti.

--------------------------------------------------------------------------------------------- page66.

Disvā 1- rañño khattiyassa muddhāvasittassa etadahosi sutaṃ kho pana metaṃ yassa rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsanhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ so hoti rājā cakkavattīti assaṃ nu kho ahaṃ rājā cakkavattīti.


             The Pali Tipitaka in Roman Character Volume 11 page 64-66. https://84000.org/tipitaka/read/roman_item.php?book=11&item=35&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=35&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=35&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=35&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=35              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]