ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [36]  Athakho  bhikkhave  rājā  khattiyo  muddhāvasitto uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   vāmena   hatthena   bhiṅgāraṃ  gahetvā
dakkhiṇena    hatthena   cakkaratanaṃ   abbhukkiri   pavattatu   bhavaṃ   cakkaratanaṃ
abhivijinātu bhavaṃ cakkaratananti.
     {36.1}  Athakho  taṃ  bhikkhave  cakkaratanaṃ  puratthimaṃ disaṃ pavatti 2-.
Anvadeva  rājā  cakkavatti  saddhiṃ  caturaṅginiyā  senāya . Yasmiṃ kho pana
bhikkhave   padese   cakkaratanaṃ   patiṭṭhāsi  tattha  rājā  cakkavatti  vāsaṃ
upagacchi   3-   saddhiṃ  caturaṅginiyā  senāya  .  ye  kho  pana  bhikkhave
puratthimāya   disāya   paṭirājāno  te  rājānaṃ  cakkavattiṃ  upasaṅkamitvā
evamāhaṃsu  ehi  kho  mahārāja  svāgataṃ  4- mahārāja sakante mahārāja
anusāsa   mahārājāti   .   rājā   cakkavatti   evamāha   pāṇo  na
hantabbo   adinnaṃ   nādātabbaṃ   kāmesu   micchā   na  caritabbā  musā
na    bhāsitabbā    majjaṃ   na   pātabbaṃ   yathābhuttañca   bhuñjathāti  .
@Footnote: 1 Ma. disvāna .  2 pavattatītipi pāṭho .  3 upagañchīti vā pāṭho .  4 Ma. svāgataṃ
@te. Yu. sāgataṃ.
Ye   kho   pana   bhikkhave  puratthimāya  disāya  paṭirājāno  te  rañño
cakkavattissa anuyantā ahesuṃ.
     {36.2} Athakho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogahetvā 1-
paccuttaritvā   dakkhiṇaṃ  samuddaṃ  ajjhogahetvā  paccuttaritvā  pacchimaṃ  2-
disaṃ  pavatti  .  anvadeva  rājā  cakkavatti  saddhiṃ caturaṅginiyā senāya.
Yasmiṃ  kho  pana  bhikkhave  padese  [3]-  cakkaratanaṃ patiṭṭhāsi tattha rājā
cakkavatti  vāsaṃ  upagacchi  saddhiṃ  caturaṅginiyā  senāya  .  ye  kho  pana
bhikkhave    pacchimāya   disāya   paṭirājāno   te   rājānaṃ   cakkavattiṃ
upasaṅkamitvā   evamāhaṃsu   ehi   kho   mahārāja   svāgataṃ  mahārāja
sakante    mahārāja    anusāsa   mahārājāti   .   rājā   cakkavatti
evamāha   pāṇo   na   hantabbo   adinnaṃ  nādātabbaṃ  kāmesu  micchā
na   caritabbā   musā   na   bhāsitabbā  majjaṃ  na  pātabbaṃ  yathābhuttañca
bhuñjathāti  .  ye  kho  pana  bhikkhave  pacchimāya  disāya  paṭirājāno te
rañño cakkavattissa anuyantā ahesuṃ.
     {36.3}  Athakho  taṃ  bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogahetvā
paccuttaritvā  uttaraṃ  disaṃ  pavatti  .  anvadeva  rājā  cakkavatti  saddhiṃ
caturaṅginiyā  senāya  .  yasmiṃ  kho  pana bhikkhave padese [3]- cakkaratanaṃ
patiṭṭhāsi   tattha   rājā   cakkavatti  vāsaṃ  upagacchi  saddhiṃ  caturaṅginiyā
senāya  .  ye  kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ
cakkavattiṃ   upasaṅkamitvā   evamāhaṃsu   ehi   kho   mahārāja  svāgataṃ
@Footnote: 1 Ma. ajjhogāhetvā .  2 Ma. Yu. samuddaṃ ... pacchimanti ime pāṭhā natthi.
@3 Ma. dibbaṃ.
Mahārāja    sakante    mahārāja   anusāsa   mahārājāti   .   rājā
cakkavatti    evamāha    pāṇo    na   hantabbo   adinnaṃ   nādātabbaṃ
kāmesu   micchā  na  caritabbā  musā  na  bhāsitabbā  majjaṃ  na  pātabbaṃ
yathābhuttañca    bhuñjathāti    .   ye   kho   pana   bhikkhave   uttarāya
disāya paṭirājāno te rañño cakkavattissa anuyantā ahesuṃ.
     {36.4}   Athakho   taṃ   bhikkhave   cakkaratanaṃ  samuddapariyantaṃ  paṭhaviṃ
abhivijinitvā   tameva   rājadhāniṃ  paccuggantvā  1-  rañño  cakkavattissa
antepuradvāre   atthakaraṇapamukhe   akkhāhataṃ   maññe   aṭṭhāsi   rañño
cakkavattissa antepuraṃ upasobhayamānaṃ.



             The Pali Tipitaka in Roman Character Volume 11 page 66-68. https://84000.org/tipitaka/read/roman_item.php?book=11&item=36&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=36&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=36&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=36&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=36              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]