ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [313]   Atha   kho  bhagavā  kathāpariyosānaṃ  viditvā  ukkāsitvā
aggaḷaṃ  ākoṭesi  .  vivariṃsu  kho  te  bhikkhū  bhagavato dvāraṃ. Atha kho
bhagavā     rammakassa    brāhmaṇassa    assamaṃ    pavisitvā    paññatte
āsane   nisīdi   .  nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha
bhikkhave   etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarā  kathā

--------------------------------------------------------------------------------------------- page314.

Vippakatāti . bhagavantameva kho no bhante ārabbha dhammī kathā vippakatā atha bhagavā anuppattoti . sādhu bhikkhave etaṃ kho bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dhammiyā kathāya sannisīdeyyātha . Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo . dvemā bhikkhave pariyesanā 1- anariyā ca pariyesanā ariyā ca pariyesanā. [314] Katamā ca bhikkhave anariyā pariyesanā . idha bhikkhave ekacco attanā jātidhammo samāno jātidhammaññeva pariyesati attanā jarādhammo samāno jarādhammaññeva pariyesati attanā byādhidhammo samāno byādhidhammaññeva pariyesati attanā maraṇadhammo samāno maraṇadhammaññeva pariyesati attanā sokadhammo samāno sokadhammaññeva pariyesati attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesati. {314.1} Kiñca bhikkhave jātidhammaṃ vadetha . puttabhariyaṃ bhikkhave jātidhammaṃ dāsidāsaṃ jātidhammaṃ ajeḷakaṃ jātidhammaṃ kukkuṭasūkaraṃ jātidhammaṃ hatthigavāssavaḷavaṃ jātidhammaṃ jātarūparajataṃ jātidhammaṃ . Jātidhammā hete bhikkhave upadhayo etthāyaṃ gadhito mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaññeva pariyesati. {314.2} Kiñca bhikkhave jarādhammaṃ vadetha . puttabhariyaṃ bhikkhave jarādhammaṃ dāsidāsaṃ jarādhammaṃ ajeḷakaṃ jarādhammaṃ @Footnote: 1 Ma. Yu. ariyā ca pariyesanā anariyā ca pariyesanā.

--------------------------------------------------------------------------------------------- page315.

Kukkuṭasūkaraṃ jarādhammaṃ hatthigavāssavaḷavaṃ jarādhammaṃ jātarūparajataṃ jarādhammaṃ . jarādhammā hete bhikkhave upadhayo etthāyaṃ gadhito mucchito ajjhāpanno attanā jarādhammo samāno jarādhammaññeva pariyesati. {314.3} Kiñca bhikkhave byādhidhammaṃ vadetha . puttabhariyaṃ bhikkhave byādhidhammaṃ dāsidāsaṃ byādhidhammaṃ ajeḷakaṃ byādhidhammaṃ kukkuṭasūkaraṃ byādhidhammaṃ hatthigavāssavaḷavaṃ byādhidhammaṃ jātarūparajataṃ byādhidhammaṃ . byādhidhammā hete bhikkhave upadhayo etthāyaṃ gadhito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaññeva pariyesati. {314.4} Kiñca bhikkhave maraṇadhammaṃ vadetha . puttabhariyaṃ bhikkhave maraṇadhammaṃ dāsidāsaṃ maraṇadhammaṃ aje ḷakaṃ maraṇadhammaṃ kukkuṭasūkaraṃ maraṇadhammaṃ hatthigavāssavaḷavaṃ maraṇadhammaṃ jātarūparajataṃ maraṇadhammaṃ . Maraṇadhammā hete bhikkhave upadhayo etthāyaṃ gadhito mucchito ajjhāpanno attanā maraṇadhammo samāno maraṇadhammaññeva pariyesati. {314.5} Kiñca bhikkhave sokadhammaṃ vadetha . puttabhariyaṃ bhikkhave sokadhammaṃ dāsi dāsaṃ sokadhammaṃ ajeḷakaṃ sokadhammaṃ kukkuṭasūkaraṃ sokadhammaṃ hatthigavāssavaḷavaṃ sokadhammaṃ jātarūparajataṃ 1- sokadhammaṃ . Sokadhammā hete bhikkhave upadhayo etthāyaṃ gadhito mucchito ajjhāpanno attanā sokadhammo samāno sokadhammaññeva pariyesati. {314.6} Kiñca bhikkhave saṅkilesadhammaṃ vadetha . puttabhariyaṃ bhikkhave saṅkilesadhammaṃ dāsidāsaṃ saṅkilesadhammaṃ ajeḷakaṃ @Footnote: 1 Ma. Yu. jātarūparajataṃ sokadhammanti ime pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page316.

Saṅkilesadhammaṃ kukkuṭasūkaraṃ saṅkilesadhammaṃ hatthigavāssavaḷavaṃ saṅkilesadhammaṃ jātarūparajataṃ saṅkilesadhammaṃ . saṅkilesadhammā hete bhikkhave upadhayo etthāyaṃ gadhito mucchito ajjhāpanno attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesati . ayaṃ bhikkhave anariyā pariyesanā. [315] Katamā ca bhikkhave ariyā pariyesanā . idha bhikkhave ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati . Ayampi bhikkhave ariyā pariyesanā.


             The Pali Tipitaka in Roman Character Volume 12 page 313-316. https://84000.org/tipitaka/read/roman_item.php?book=12&item=313&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=313&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=313&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=313&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=313              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]