ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [432]   Evaṃ  vutte  saccako  niganthaputto  bhagavantaṃ  etadavoca
acchariyaṃ   bho   gotama  abbhūtaṃ  bho  gotama  yāvañcīdaṃ  bhoto  gotamassa
evaṃ     āsajja    āsajja    vuccamānassa    upanītehi    vacanapathehi
samudācariyamānassa    chavivaṇṇo    ceva    pariyodāyati    mukhavaṇṇo   ca
vippasīdati    yathātaṃ    arahato    sammāsambuddhassa    abhijānāmahaṃ   bho
gotama   pūraṇaṃ   kassapaṃ  vādena  vādaṃ  samārabhitā  sopi  mayā  vādena
vādaṃ    samāraddho    aññenaññaṃ   paṭicari   bahiddhā   kathaṃ   apanāmesi
kopañca     dosañca     appaccayañca     pātvākāsi    bhoto    pana
gotamassa   evaṃ   āsajja   āsajja  vuccamānassa  upanītehi  vacanapathehi
samudācariyamānassa    chavivaṇṇo    ceva    pariyodāyati    mukhavaṇṇo   ca
vippasīdati   yathātaṃ   arahato   sammāsambuddhassa  abhijānāmahaṃ  bho  gotama
makkhaliṃ  gosālaṃ  ...  ajitaṃ  kesakambalaṃ  ... Pakudhaṃ kaccāyanaṃ ... Sañjayaṃ
velaṭṭhaputtaṃ   ...   niganthaṃ  nāṭaputtaṃ  vādena  vādaṃ  samārabhitā  sopi
Mayā   vādena   vādaṃ   samāraddho   aññenaññaṃ   paṭicari  bahiddhā  kathaṃ
apanāmesi    kopañca    dosañca    appaccayañca   pātvākāsi   bhoto
pana    gotamassa    evaṃ   āsajja   āsajja   vuccamānassa   upanītehi
vacanapathehi     samudācariyamānassa     chavivaṇṇo     ceva    pariyodāyati
mukhavaṇṇo    ca   vippasīdati   yathātaṃ   arahato   sammāsambuddhassa   handa
cadāni   mayaṃ   bho   gotama  gacchāma  bahukiccā  [1]-  bahukaraṇīyāti .
Yassadāni tvaṃ aggivessana kālaṃ maññasīti.
     Atha   kho   saccako   niganthaputto   bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā uṭṭhāyāsanā pakkāmīti.
                 Mahāsaccakasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------
@Footnote: 1 Ma. mayaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 462-463. https://84000.org/tipitaka/read/roman_item.php?book=12&item=432&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=432&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=432&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=432&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=432              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]