ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                    Mahātaṇhāsaṅkhayasuttaṃ
     [440]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sātissa   nāma   bhikkhuno   kevaṭṭaputtassa   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ
uppannaṃ   hoti   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   yathā
tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati   anaññanti   .   assosuṃ   kho
sambahulā   bhikkhū   sātissa   nāma   bhikkhuno   kevaṭṭaputtassa   evarūpaṃ
pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā  dhammaṃ  desitaṃ  ājānāmi
yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti.
     {440.1}  Atha  kho  te  bhikkhū  yena  sāti  bhikkhu  kevaṭṭaputto
tenupasaṅkamiṃsu    upasaṅkamitvā   sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ   etadavocuṃ
saccaṃ  kira  te  āvuso  sāti  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  tadevidaṃ  viññāṇaṃ  sandhāvati
saṃsarati  anaññanti  .  evaṃ  byā  kho  ahaṃ  āvuso bhagavatā dhammaṃ desitaṃ
ājānāmi   yathā   tadevidaṃ   viññāṇaṃ   sandhāvati  saṃsarati  anaññanti .
Atha   kho   te   bhikkhū   sātiṃ   bhikkhuṃ  kevaṭṭaputtaṃ  etasmā  pāpakā
diṭṭhigatā    vivecetukāmā    samanuyuñjanti   samanuggāhanti   samanubhāsanti
mā   evamāvuso   sāti   avaca   mā   bhagavantaṃ   abbhācikkhi   na  hi
sādhu  bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ  vadeyya anekapariyāyena
Āvuso    sāti   paṭiccasamuppannaṃ   viññāṇaṃ   vuttaṃ   bhagavatā   aññatra
paccayā   natthi   viññāṇassa   sambhavoti   .  evampi  kho  sāti  bhikkhu
kevaṭṭaputto    tehi    bhikkhūhi    samanuyuñjiyamāno    samanuggāhiyamāno
samanubhāsiyamāno   tadeva   pāpakaṃ   diṭṭhigataṃ   thāmasā   parāmassa   1-
abhinivissa  voharati  evaṃ  byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ desitaṃ
ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti.



             The Pali Tipitaka in Roman Character Volume 12 page 472-473. https://84000.org/tipitaka/read/roman_item.php?book=12&item=440&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=440&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=440&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=440&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=440              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]