ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [558]    Addasā    kho   āyasmā   mahāmoggallāno   māraṃ
pāpimantaṃ    kucchigataṃ    koṭṭhamanupaviṭṭhaṃ    disvāna    māraṃ    pāpimantaṃ
etadavoca   nikkhama   pāpima   nikkhama   pāpima   mā  tathāgataṃ  vihesesi
mā   tathāgatasāvakaṃ   mā  te  ahosi  dīgharattaṃ  ahitāya  dukkhāyāti .
Atha   kho   mārassa   pāpimato  etadahosi  ajānameva  [4]-  maṃ  ayaṃ
samaṇo   apassaṃ   evamāha  nikkhama  pāpima  nikkhama  pāpima  mā  tathāgataṃ
vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi   dīgharattaṃ  ahitāya
dukkhāyāti   yopissa   so   satthā   sopi   maṃ  neva  khippaṃ  jāneyya
kuto   ca   pana   maṃ   sāvako   jānissatīti   .   atha  kho  āyasmā
@Footnote: 1 Ma. Yu. ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati ... migadāye.
@2 Ma. garugaro viya. 3 Ma. Yu. dve pāṭhā natthi. 4. Ma. Yu. kho.
Mahāmoggallāno   māraṃ   pāpimantaṃ   etadavoca   evampi   kho  tāhaṃ
pāpima   jānāmi   mā   tvaṃ   maññittho   na   maṃ   jānātīti   māro
tvamasi   pāpima   tuyhaṃ   hi  pāpima  evaṃ  hoti  ajānameva  [1]-  maṃ
ayaṃ   samaṇo   apassaṃ   evamāha   nikkhama   pāpima  nikkhama  pāpima  mā
tathāgataṃ   vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi  dīgharattaṃ
ahitāya   dukkhāyāti   yopissa   so   satthā   sopi   maṃ  neva  khippaṃ
jāneyya   kuto   ca   pana  maṃ  ayaṃ  sāvako  jānissatīti  .  atha  kho
mārassa    pāpimato   etadahosi   jānameva   kho   maṃ   ayaṃ   samaṇo
passaṃ    evamāha    nikkhama   pāpima   nikkhama   pāpima   mā   tathāgataṃ
vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi   dīgharattaṃ  ahitāya
dukkhāyāti  .  atha  kho  māro  pāpimā  āyasmato  mahāmoggallānassa
mukhato uggantvā paccaggaḷe aṭṭhāsi.



             The Pali Tipitaka in Roman Character Volume 12 page 600-601. https://84000.org/tipitaka/read/roman_item.php?book=12&item=558&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=558&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=558&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=558&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=558              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]