ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                  Suttantapiṭake majjhimanikāyassa
                       dutiyo bhāgo
                        -------
                      majjhimapaṇṇāsakaṃ
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Gahapativaggo
                        ------
                       kandarakasuttaṃ
     [1]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  campāyaṃ viharati gaggarāya
pokkharaṇiyā  tīre  mahatā  bhikkhusaṅghena  saddhiṃ  .  atha  kho  pesso  ca
hatthārohaputto     kandarako     ca    paribbājako    yena    bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    pesso    hatthārohaputto    bhagavantaṃ
abhivādetvā    ekamantaṃ    nisīdi   .   kandarako   pana   paribbājako
bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  1-  vītisāretvā
ekamantaṃ aṭṭhāsi.
     {1.1}   Ekamantaṃ   ṭhito   kho  kandarako  paribbājako  tuṇhībhūtaṃ
tuṇhībhūtaṃ    2-    bhikkhusaṅghaṃ    anuviloketvā    bhagavantaṃ    etadavoca
acchariyaṃ    bho    gotama    abbhūtaṃ   bho   gotama   yāvañcīdaṃ   bhotā
@Footnote: 1 Sī. Yu. evaṃ. Ma. sāraṇīyaṃ .  2 Ma. ekameva dissati.
Gotamena  sammā  bhikkhusaṅgho  paṭipādito  yepi  te  bho  gotama  ahesuṃ
atītamaddhānaṃ      arahanto      sammāsambuddhā     tepi     bhagavanto
etaparamaṃyeva    sammā    bhikkhusaṅghaṃ   paṭipādesuṃ   seyyathāpi   etarahi
bhotā   gotamena   sammā   bhikkhusaṅgho   paṭipādito   yepi   te  bho
gotama     bhavissanti     anāgatamaddhānaṃ     arahanto    sammāsambuddhā
tepi    bhagavanto    etaparamaṃyeva   sammā   bhikkhusaṅghaṃ   paṭipādessanti
seyyathāpi     etarahi     bhotā    gotamena    sammā    bhikkhusaṅgho
paṭipāditoti.
     [2]   Evametaṃ  kandaraka  evametaṃ  kandaraka  yepi  te  kandaraka
ahesuṃ    atītamaddhānaṃ    arahanto    sammāsambuddhā   tepi   bhagavanto
etaparamaṃyeva    sammā    bhikkhusaṅghaṃ   paṭipādesuṃ   seyyathāpi   etarahi
mayā   sammā   bhikkhusaṅgho   paṭipādito   yepi  te  kandaraka  bhavissanti
anāgatamaddhānaṃ     arahanto     sammāsambuddhā     tepi     bhagavanto
etaparamaṃyeva     sammā     bhikkhusaṅghaṃ     paṭipādessanti    seyyathāpi
etarahi mayā sammā bhikkhusaṅgho paṭipādito
     {2.1}   santi   hi  kandaraka  bhikkhū  imasmiṃ  bhikkhusaṅghe  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā    1-    sammadaññāvimuttā    santi    pana    2-
kandaraka    bhikkhū    imasmiṃ    bhikkhusaṅghe    sekhā    3-   santatasīlā
santatavuttino    nipakā    nipakavuttino    te    catūsu    satipaṭṭhānesu
supatiṭṭhitacittā   4-   viharanti   katamesu   catūsu   idha   kandaraka  bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
@Footnote: 1 Ma. parik...saṃyojanā .  2 Ma. hi .  3 Ma. sekkhā .  4 Ma. supaṭṭhita....
Loke    abhijjhādomanassaṃ   vedanāsu   vedanānupassī   viharati   ātāpī
sampajāno    satimā    vineyya    loke    abhijjhādomanassaṃ    citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ      dhammesu      dhammānupassī     viharati     ātāpī
sampajāno satimā vineyya loke abhijjhādomanassanti.
     [3]  Evaṃ  vutte  pesso  hatthārohaputto  bhagavantaṃ  etadavoca
acchariyaṃ   bhante  abbhūtaṃ  bhante  yāva  supaññattā  cime  1-  cattāro
satipaṭṭhānā     sattānaṃ     visuddhiyā    sokaparidevānaṃ    samatikkamāya
dukkhadomanassānaṃ    atthaṅgamāya   2-   ñāyassa   adhigamāya   nibbānassa
sacchikiriyāya
     {3.1}  mayampi  hi  bhante  gihī  odātavasanā kālena kālaṃ imesu
catūsu   satipaṭṭhānesu   supatiṭṭhitacittā  viharāma  idha  mayaṃ  bhante  kāye
kāyānupassino    3-    viharāma    ātāpino   sampajānā   satimanto
vineyya    loke   abhijjhādomanassaṃ   vedanāsu   vedanānupassino   3-
viharāma     ātāpino    sampajānā    satimanto    vineyya    loke
abhijjhādomanassaṃ     citte     cittānupassino    viharāma    ātāpino
sampajānā    satimanto    vineyya   loke   abhijjhādomanassaṃ   dhammesu
dhammānupassino   viharāma   ātāpino   sampajānā   satimanto   vineyya
loke   abhijjhādomanassaṃ   acchariyaṃ   bhante   abbhūtaṃ   bhante  yāvañcīdaṃ
bhante  bhagavā  evaṃ  manussagahaṇe  evaṃ manussakasaṭe evaṃ manussasāṭheyye
@Footnote: 1 Po. Yu. bhante bhagavatā .  2 Sī. Yu. atthagamāya .  3 Yu. -nupassī.
Vattamāne sattānaṃ hitāhitaṃ jānāti
     {3.2}    gahaṇañhetaṃ   bhante   yadidaṃ   manussā   uttānakañhetaṃ
bhante   yadidaṃ   pasavo   ahañhi   bhante   pahomi   hatthidammaṃ   sāretuṃ
yāvatakena    antarena    campaṃ    gatāgataṃ   karissati   sabbāni   tāni
sāṭheyyāni    kūṭeyyāni    vaṅkeyyāni    jimheyyāni    pātukarissati
amhākampana   bhante   dāsāti   vā   pessāti   vā  kammakarāti  vā
aññathā    ca    kāyena   samudācaranti   aññathā   ca   1-   vācāya
aññathā   ca   nesaṃ   cittaṃ   hoti   acchariyaṃ   bhante   abbhūtaṃ  bhante
yāvañcīdaṃ    bhante   bhagavā   evaṃ   manussagahaṇe   evaṃ   manussakasaṭe
evaṃ    manussasāṭheyye    vattamāne    sattānaṃ    hitāhitaṃ   jānāti
gahaṇañhetaṃ     bhante     yadidaṃ    manussā    uttānakañhetaṃ    bhante
yadidaṃ pasavoti.
     [4]  Evametaṃ  pessa  evametaṃ  pessa  gahaṇañhetaṃ  pessa yadidaṃ
manussā   uttānakañhetaṃ   pessa   yadidaṃ   pasavo   cattārome  pessa
puggalā   santo   saṃvijjamānā   lokasmiṃ  katame  cattāro  idha  pessa
ekacco    puggalo    attantapo   hoti   attaparitāpanānuyogamanuyutto
idha     pana     pessa     ekacco    puggalo    parantapo    hoti
paraparitāpanānuyogamanuyutto     idha     pessa     ekacco    puggalo
attantapo    ca    hoti   attaparitāpanānuyogamanuyutto   parantapo   ca
paraparitāpanānuyogamanuyutto    idha    pana   pessa   ekacco   puggalo
nevattantapo   hoti   nāttaparitāpanānuyogamanuyutto   na   parantapo  na
@Footnote: 1 Yu. casaddo natthi.
Paraparitāpanānuyogamanuyutto    so    anattantapo   aparantapo   diṭṭheva
dhamme    nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena
attanā   viharati  imesaṃ  pessa  catunnaṃ  puggalānaṃ  katamo  te  puggalo
cittaṃ ārādhetīti.
     [5]  Yvāyaṃ  bhante puggalo attantapo attaparitāpanānuyogamanuyutto
ayaṃ  me  puggalo  cittaṃ  nārādheti  yopāyaṃ  bhante  puggalo  parantapo
paraparitāpanānuyogamanuyutto   ayampi   me   puggalo   cittaṃ   nārādheti
yopāyaṃ   bhante   puggalo   attantapo  ca  attaparitāpanānuyogamanuyutto
parantapo   ca   paraparitāpanānuyogamanuyutto   ayampi  me  puggalo  cittaṃ
nārādheti   yo   ca  kho  ayaṃ  bhante  puggalo  nevattantapo  nātta-
paritāpanānuyogamanuyutto   na   parantapo  na  paraparitāpanānuyogamanuyutto
so   anattantapo   aparantapo   diṭṭheva   dhamme   nicchāto   nibbuto
sītibhūto   sukhapaṭisaṃvedī   brahmabhūtena   attanā   viharati   ayaṃ  1-  me
puggalo   cittaṃ   ārādhetīti  .  kasmā  pana  te  pessa  ime  tayo
puggalā cittaṃ nārādhentīti.
     [6]   Yvāyaṃ   bhante   puggalo   attantapo   attaparitāpanānu-
yogamanuyutto    so    attānaṃ    sukhakāmaṃ   dukkhapaṭikkūlaṃ   ātāpeti
paritāpeti   iminā   me   ayaṃ   puggalo   cittaṃ   nārādheti  yopāyaṃ
bhante    puggalo    parantapo   paraparitāpanānuyogamanuyutto   so   paraṃ
sukhakāmaṃ    dukkhapaṭikkūlaṃ    ātāpeti   paritāpeti   iminā   me   ayaṃ
@Footnote: 1 Ma. ayameva me.
Puggalo   cittaṃ   nārādheti   yopāyaṃ   bhante  puggalo  attantapo  ca
attaparitāpanānuyogamanuyutto   parantapo   ca   paraparitāpanānuyogamanuyutto
so    attānañca    parañca   sukhakāmaṃ   1-   dukkhapaṭikkūlaṃ   ātāpeti
paritāpeti  iminā  me  ayaṃ  puggalo  cittaṃ  nārādheti  yo  ca kho ayaṃ
bhante      puggalo     nevattantapo     nāttaparitāpanānuyogamanuyutto
na    parantapo    na    paraparitāpanānuyogamanuyutto   so   anattantapo
aparantapo   diṭṭheva   dhamme   nicchāto  nibbuto  sītibhūto  sukhapaṭisaṃvedī
brahmabhūtena    attanā   viharati   iminā   me   ayaṃ   puggalo   cittaṃ
ārādheti    handa   cadāni   mayaṃ   bhante   gacchāma   bahukiccā   mayaṃ
bahukaraṇīyāti   .   yassadāni   tvaṃ  pessa  kālaṃ  maññasīti  .  atha  kho
pesso   hatthārohaputto   bhagavato   bhāsitaṃ   abhinanditvā  anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi 2-.
     [7]   Atha   kho  bhagavā  acirapakkante  pesse  hatthārohaputte
bhikkhū    āmantesi    paṇḍito    bhikkhave    pesso   hatthārohaputto
mahāpañño    bhikkhave    pesso    hatthārohaputto    sace   bhikkhave
pesso  hatthārohaputto  muhuttaṃ  nisīdeyya  yāvassāhaṃ 3- ime cattāro
puggale   vitthārena  vibhajissāmi  mahatā  atthena  saṃyutto  abhavissa  4-
apica    bhikkhave    ettāvatāpi    pesso   hatthārohaputto   mahatā
atthena   saṃyuttoti   .  etassa  bhagavā  kālo  etassa  sugata  kālo
@Footnote: 1 Yu. sukhakāme dukkhapaṭikkule .  2 Ma. pakkami .  3 Ma. yāvāssāhaṃ.
@4 Po. Ma. Yu. agamissa.
Yaṃ  bhagavā  ime  cattāro  puggale  vitthārena  vibhajeyya vitthārena 1-
bhagavato   sutvā   bhikkhū   dhāressantīti   .   tenahi   bhikkhave  suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato paccassosuṃ.
     [8]  Bhagavā  etadavoca  katamo  ca  bhikkhave  puggalo  attantapo
attaparitāpanānuyogamanuyutto    .   idha   bhikkhave   ekacco   puggalo
acelako  2-  hoti  muttācāro  hatthāvalekhano  3- na ehibhadantiko na
tiṭṭhabhadantiko    nābhihataṃ   na   uddissa   kataṃ   na   nimantanaṃ   sādiyati
so   na   kumbhimukhā   paṭiggaṇhāti   na   kaḷopimukhā   4-  paṭiggaṇhāti
na   elakamantaraṃ   5-   na   daṇḍamantaraṃ   na   mūsalamantaraṃ   na  dvinnaṃ
bhuñjamānānaṃ   na   gabbhiniyā   na   pāyamānāya   na  purisantaragatāya  na
saṅkittīsu    na   yattha   sā   upaṭṭhito   hoti   na   yattha   makkhikā
saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pīvati.
     {8.1}  So  ekāgāriko  vā  hoti  ekālopiko  dvāgāriko
vā   hoti  dvālopiko  .pe.  sattāgāriko  vā  hoti  sattālopiko
ekissāpi   dattiyā   yāpeti  dvīhipi  dattīhi  yāpeti  .pe.  sattahipi
dattīhi   yāpeti   ekāhikampi   āhāraṃ  āhāreti  dvīhikampi  āhāraṃ
āhāreti   .pe.   sattāhikampi   āhāraṃ  āhāreti  iti  evarūpampi
addhamāsikaṃ 6- pariyāyabhattabhojanānuyogamanuyutto viharati.
@Footnote: 1 Ma. Yu. vitthārenāti natthi .  2 Ma. aceḷako .  3 Sī. Ma. Yu. hatthāpalekhano.
@4 Ma. kalopimukhā .  5 Ma. eḷakamantaraṃ .  6 aḍḍhamāsikanti yuttataraṃ.
     {8.2}  So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho
vā   hoti   daddulabhakkho   vā   hoti  haṭabhakkho  vā  hoti  kaṇabhakkho
vā    hoti   ācāmabhakkho   vā   hoti   piññākabhakkho   vā   hoti
tiṇabhakkho    vā    hoti   gomayabhakkho   vā   hoti   vanamūlaphalāhāro
vā   yāpeti   pavattaphalabhojī   .   so  sāṇānipi  dhāreti  masāṇānipi
dhāreti    chavadussānipi    dhāreti    paṃsukūlānipi    dhāreti   tirīṭānipi
dhāreti  ajinānipi  1-  dhāreti  ajinakkhipampi  dhāreti  kusacīrampi dhāreti
vākacīrampi    dhāreti    phalakacīrampi   dhāreti   kesakambalampi   dhāreti
vālakambalampi   2-   dhāreti   uḷūkapakkhampi   dhāreti  kesamassulocakopi
hoti       kesamassulocanānuyogamanuyutto       ubbhatthakopi      hoti
āsanapaṭikkhitto      ukkuṭikopi      hoti      ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi      hoti     kaṇṭakāpassaye     seyyaṃ     kappeti
sāyatatiyakampi    udakorohanānuyogamanuyutto    viharati    iti    evarūpaṃ
anekavihitaṃ    kāyassa    ātāpanaparitāpanānuyogamanuyutto   viharati   ayaṃ
vuccati bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto.
     [9]   Katamo   ca   bhikkhave  puggalo  parantapo  paraparitāpanānu-
yogamanuyutto   .   idha   bhikkhave  ekacco  puggalo  orabbhiko  3-
hoti   sūkariko   sākuṇiko   4-  māgaviko  luddo  macchaghātako  coro
coraghātako  5-  bandhanāgāriko  ye  vā  panaññepi  keci kurūrakammantā
ayaṃ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto.
@Footnote: 1 Po. ajinaṃpi .  2 Ma. vāḷkambalampi .  3 Ma. orambhiko .  4 Yu. sākantiko.
@5 Ma. goghātako.



             The Pali Tipitaka in Roman Character Volume 13 page 1-8. https://84000.org/tipitaka/read/roman_item.php?book=13&item=1&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=1&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=1&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=1&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=1              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]