ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                  Mahāmāluṅkyovādasuttaṃ 1-
     [153]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa  ārāme  .  tatra kho bhagavā bhikkhū āmantesi bhikkhavoti.
Bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca dhāretha
no tumhe bhikkhave mayā desitāni pañcorambhāgiyāni saññojanānīti.
     {153.1}  Evaṃ  vutte āyasmā māluṅkyaputto bhagavantaṃ etadavoca
ahaṃ  kho bhante dhāremi bhagavatā desitāni pañcorambhāgiyāni saññojanānīti.
Yathākathaṃ   pana   tvaṃ   māluṅkyaputta   2-   dhāresi   mayā   desitāni
pañcorambhāgiyāni   saññojanānīti   .   sakkāyadiṭṭhiṃ   kho   ahaṃ  bhante
bhagavatā  orambhāgiyaṃ  saññojanaṃ  desitaṃ  dhāremi  vicikicchaṃ  kho ahaṃ bhante
bhagavatā    orambhāgiyaṃ   saññojanaṃ   desitaṃ   dhāremi   sīlabbataparāmāsaṃ
kho   ahaṃ   bhante   bhagavatā   orambhāgiyaṃ   saññojanaṃ  desitaṃ  dhāremi
kāmacchandaṃ   kho   ahaṃ   bhante  bhagavatā  orambhāgiyaṃ  saññojanaṃ  desitaṃ
dhāremi   byāpādaṃ   kho   ahaṃ  bhante  bhagavatā  orambhāgiyaṃ  saññojanaṃ
desitaṃ   dhāremi   evaṃ   kho  ahaṃ  bhante  dhāremi  bhagavatā  desitāni
pañcorambhāgiyāni saññojanānīti.



             The Pali Tipitaka in Roman Character Volume 13 page 154. https://84000.org/tipitaka/read/roman_item.php?book=13&item=153&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=153&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=153&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=153&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=153              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]