ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Aṭṭhakanāgarasuttaṃ
     [18]  Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  ānando  vesāliyaṃ
viharati   veḷuvagāmake   .   tena   kho   pana  samayena  dasamo  gahapati
aṭṭhakanāgaro   pātaliputtaṃ   anuppatto   hoti  kenacideva  karaṇīyena .
Atha   kho   dasamo   gahapati   aṭṭhakanāgaro   yena  kukkuṭārāmo  yena
aññataro   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ  bhikkhuṃ  abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  dasamo  gahapati aṭṭhakanāgaro
taṃ  bhikkhuṃ  etadavoca  kahaṃ  nu  kho  bhante  āyasmā  ānando  etarahi
viharati   dassanakāmā   hi   mayaṃ  taṃ  1-  ānandanti  .  eso  gahapati
āyasmā   ānando   vesāliyaṃ   viharati   veḷuvagāmaketi  .  atha  kho
dasamo    gahapati   aṭṭhakanāgaro   pātaliputte   taṃ   karaṇīyaṃ   tīretvā
yena    vesālī   yena   2-   veḷuvagāmako   yenāyasmā   ānando
tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    ānandaṃ    abhivādetvā
ekamantaṃ nisīdi.
     [19]   Ekamantaṃ   nisinno   kho   dasamo  gahapati  aṭṭhakanāgaro
āyasmantaṃ   ānandaṃ   etadavoca  atthi  nu  kho  bhante  ānanda  tena
bhagavatā    jānatā    passatā   arahatā   sammāsambuddhena   ekadhammo
akkhāto   yattha   bhikkhuno  appamattassa  ātāpino  pahitattassa  viharato
avimuttañceva   cittaṃ   vimuccati   apparikkhīṇā  ca  3-  āsavā  parikkhayaṃ
@Footnote: 1 Ma. Yu. āyasmantaṃ .  2 Yu. ayaṃ pāṭho natthi  3 Yu. vā.
Gacchanti ananuppattañca 1- anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     {19.1}  Atthi  kho  gahapati  tena bhagavatā jānatā passatā arahatā
sammāsambuddhena   ekadhammo   akkhāto   yattha   bhikkhuno   appamattassa
ātāpino    pahitattassa    viharato    avimuttañceva    cittaṃ   vimuccati
apparikkhīṇā    ca    āsavā   parikkhayaṃ   gacchanti   ananuppattañca   2-
anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     {19.2}   Katamo   pana  bhante  ānanda  tena  bhagavatā  jānatā
passatā      arahatā     sammāsambuddhena     ekadhammo     akkhāto
yattha    bhikkhuno    appamattassa    ātāpino    pahitattassa    viharato
avimuttañceva    cittaṃ   vimuccati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti ananuppattañca 3- anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     [20]   Idha   gahapati  bhikkhu  vivicceva  kāmehi  vivicca  akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja
viharati   so   iti   paṭisañcikkhati   idampi   kho  paṭhamaṃ  jhānaṃ  abhisaṅkhataṃ
abhisañcetayitaṃ   yaṃ   kho   pana   kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ    orambhāgiyānaṃ   saññojanānaṃ   4-   parikkhayā   opapātiko
hoti   tattha   parinibbāyī   anāvattidhammo   tasmā  lokā  ayampi  kho
gahapati   tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena
ekadhammo    akkhāto    yattha    bhikkhuno    appamattassa   ātāpino
@Footnote: 1 Yu. vā .  2-3 appattañcātipi dissati .  4 Ma. sabbattha saṃyojanānanti dissati.
Pahitattassa   viharato   avimuttañceva   cittaṃ   vimuccati   apparikkhīṇā  ca
āsavā   parikkhayaṃ   gacchanti   ananuppattañca   1-   anuttaraṃ  yogakkhemaṃ
anupāpuṇāti.
     {20.1}   Puna   caparaṃ   gahapati   bhikkhu   vitakkavicārānaṃ  vūpasamā
.pe.    dutiyaṃ   jhānaṃ   upasampajja   viharati   so   iti   paṭisañcikkhati
idampi   kho   dutiyaṃ   jhānaṃ   abhisaṅkhataṃ   abhisañcetayitaṃ  .pe.  anuttaraṃ
yogakkhemaṃ anupāpuṇāti.
     {20.2}  Puna  caparaṃ  gahapati  bhikkhu  pītiyā  ca virāgā .pe. Tatiyaṃ
jhānaṃ   upasampajja   viharati   so   iti  paṭisañcikkhati  idampi  kho  tatiyaṃ
jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {20.3}  Puna  caparaṃ  gahapati  bhikkhu  sukhassa ca pahānā .pe. Catutthaṃ
jhānaṃ   upasampajja   viharati   so  iti  paṭisañcikkhati  idampi  kho  catutthaṃ
jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     [21]   Puna  caparaṃ  gahapati  bhikkhu  mettāsahagatena  cetasā  ekaṃ
disaṃ   pharitvā   viharati   tathā   dutiyaṃ   tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho    tiriyaṃ    sabbadhi    sabbatthatāya    2-   sabbāvantaṃ   lokaṃ
mettāsahagatena   cetasā   vipulena   mahagagtena  appamāṇena  averena
abyāpajjhena    pharitvā    viharati    so   iti   paṭisañcikkhati   ayampi
kho   mettā   cetovimutti   abhisaṅkhatā   abhisañcetayitā  yaṃ  kho  pana
kiñci    abhisaṅkhataṃ    abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti   pajānāti
so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
@Footnote: 1 katuthaci appattañcātipi dissati .  2 Yu. sabbattatāya. punapi pāṭhe īdisameva.
     {21.1}  Puna  caparaṃ  gahapati  bhikkhu  karuṇāsahagatena  cetasā .pe.
Muditāsahagatena   cetasā   ...   upekkhāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ    sabbadhi    sabbatthatāya    sabbāvantaṃ   lokaṃ   upekkhāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā    viharati   so   iti   paṭisañcikkhati   ayampi   kho   upekkhā
cetovimutti    abhisaṅkhatā    abhisañcetayitā    yaṃ    kho   pana   kiñci
abhisaṅkhataṃ     abhisañcetayitaṃ     tadaniccaṃ     nirodhadhammanti     pajānāti
so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     [22]   Puna  caparaṃ  gahapati  bhikkhu  sabbaso  rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja    viharati    so    iti
paṭisañcikkhati    ayampi    kho    ākāsānañcāyatanasamāpatti   abhisaṅkhatā
abhisañcetayitā    yaṃ    kho    pana    kiñci   abhisaṅkhataṃ   abhisañcetayitaṃ
tadaniccaṃ    nirodhadhammanti    pajānāti    so    tattha    ṭhito   .pe.
Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {22.1}   Puna   caparaṃ  gahapati  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma         anantaṃ         viññāṇanti        viññāṇañcāyatanaṃ
upasampajja     viharati     so    iti    paṭisañcikkhati    ayampi    kho
viññāṇañcāyatanasamāpatti       abhisaṅkhatā       abhisañcetayitā      yaṃ
kho    pana   kiñci   abhisaṅkhataṃ   abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti
Pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {22.2}   Puna   caparaṃ   gahapati   bhikkhu  sabbaso  viññāṇañcāyatanaṃ
samatikkamma      natthi      kiñcīti      ākiñcaññāyatanaṃ     upasampajja
viharati   so   iti   paṭisañcikkhati   ayampi  kho  ākiñcaññāyatanasamāpatti
abhisaṅkhatā    abhisañcetayitā    yaṃ    kho    pana    kiñci    abhisaṅkhataṃ
abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti   pajānāti   so   tattha   ṭhito
āsavānaṃ    khayaṃ    pāpuṇāti   no   ce   āsavānaṃ   khayaṃ   pāpuṇāti
teneva    dhammarāgena   tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātiko    hoti    tattha    parinibbāyī
anāvattidhammo   tasmā   lokā   ayaṃ  1-  kho  gahapati  tena  bhagavatā
jānatā    passatā   arahatā   sammāsambuddhena   ekadhammo   akkhāto
yattha    bhikkhuno    appamattassa    ātāpino    pahitattassa    viharato
avimuttañceva    cittaṃ   vimuccati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     [23]   Evaṃ   vutte   dasamo  gahapati  aṭṭhakanāgaro  āyasmantaṃ
ānandaṃ   etadavoca   seyyathāpi   bhante   ānanda  puriso  ekaṃ  2-
nidhimukhaṃ   gavesanto  sakideva  ekādasa  nidhimukhāni  adhigaccheyya  evameva
kho   ahaṃ   bhante   ekaṃ   amatadvāraṃ   gavesanto  sakideva  ekādasa
amatadvārāni   alatthaṃ   savanāya   seyyathāpi   bhante   purisassa  agāraṃ
ekādasadvāraṃ   so   tasmiṃ  agāre  āditte  ekamekenapi  dvārena
@Footnote: 1 Ma. ayaṃpi kho .  2 Ma. ekaṃva.
Sakkuṇeyya   attānaṃ   sotthiṃ  kātuṃ  evameva  kho  ahaṃ  bhante  imesaṃ
ekādasannaṃ   amatadvārānaṃ  ekamekenapi  amatadvārena  sakkhissāmi  1-
attānaṃ   sotthiṃ  kātuṃ  ime  hi  nāma  bhante  aññatitthiyā  ācariyassa
ācariyadhanaṃ    pariyesissanti    kimaṅgaṃ   panāhaṃ   āyasmato   ānandassa
pūjaṃ   na   karissāmīti   .   atha   kho   dasamo   gahapati  aṭṭhakanāgaro
pātaliputtakañca    vesālikañca    bhikkhusaṅghaṃ    sannipātetvā    paṇītena
khādanīyena   bhojanīyena   sahatthā   santappesi  sampavāresi  ekamekañca
bhikkhuṃ    paccekaṃ   dussayugena   acchādesi   āyasmantaṃ   2-   ānandaṃ
ticīvarena    acchādesi   āyasmato   3-   ānandassa   pañcasataṃ   4-
vihāraṃ kārāpesīti.
               Aṭṭhakanāgarasuttaṃ 5- niṭṭhitaṃ dutiyaṃ.
                      ----------
@Footnote: 1 Ma. Yu. sakkuṇissāmi .  2 Po. casaddo dissati .  3 Ma. Yu. casaddo dissati.
@4 Ma. pañcasatavihāraṃ .  5 Ma. Yu. aṭṭhakanāgarasuttantaṃ.
                      Sekhapaṭipadāsuttaṃ
     [24]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sakkesu  viharati
kapilavatthusmiṃ  nigrodhārāme  .  tena  kho  pana  samayena  kāpilavatthavānaṃ
sakyānaṃ   navaṃ   santhāgāraṃ   acirakāritaṃ   hoti   anajjhāvuṭṭhapubbaṃ   1-
samaṇena   vā  brāhmaṇena  vā  kenaci  vā  manussabhūtena  .  atha  kho
kāpilavatthavā   2-   sakyā   yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
kāpilavatthavā   sakyā   bhagavantaṃ  etadavocuṃ  idha  bhante  kāpilavatthavānaṃ
sakyānaṃ   navaṃ   santhāgāraṃ   acirakāritaṃ   hoti   3-   anajjhāvuṭṭhapubbaṃ
samaṇena   vā   brāhmaṇena   vā  kenaci  vā  manussabhūtena  taṃ  bhante
bhagavā   paṭhamaṃ   paribhuñjatu  bhagavatā  paṭhamaṃ  paribhuttaṃ  pacchā  kāpilavatthavā
sakyā    paribhuñjissanti    tadassa    kāpilavatthavānaṃ   sakyānaṃ   dīgharattaṃ
hitāya sukhāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {24.1}  Atha  kho  kāpilavatthavā  sakyā bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   navaṃ
santhāgāraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   sabbasanthariṃ   4-  santhāgāraṃ
santharāpetvā   5-   āsanāni  paññāpetvā  udakamaṇikaṃ  patiṭṭhāpetvā
telappadīpaṃ   āropetvā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
@Footnote: 1 Sī. Yu. anajjhāvuṭṭhaṃ .  2 Po. sabbattha " kāpilavatthukāti dissati.
@3 Yu. hotīti natthi .  4 Po. " sabbasantharisanthataṃ .  5 Yu. santharitvā.
Bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ  ṭhitā  kho
kāpilavatthavā    sakyā    bhagavantaṃ    etadavocuṃ    sabbasanthariṃ   santhataṃ
bhante   santhāgāraṃ   āsanāni  paññattāni  1-  udakamaṇiko  patiṭṭhāpito
telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti.
     [25]   Atha   kho   bhagavā   nivāsetvā  pattacīvaramādāya  saddhiṃ
bhikkhusaṅghena   yena   2-  santhāgāraṃ  tenupasaṅkami  upasaṅkamitvā  pāde
pakkhāletvā   santhāgāraṃ   pavisitvā  majjhimathambhaṃ  nissāya  puratthābhimukho
nisīdi   .  bhikkhusaṅghopi  kho  pāde  pakkhāletvā  santhāgāraṃ  pavisitvā
pacchimaṃ  bhittiṃ  nissāya  puratthābhimukho  nisīdi  bhagavantaṃyeva purakkhatvā 3-.
Kāpilavatthavāpi   kho  sakyā  pāde  pakkhāletvā  santhāgāraṃ  pavisitvā
puratthimaṃ     bhittiṃ    nissāya    pacchimābhimukhā    nisīdiṃsu    bhagavantaṃyeva
purakkhatvā  3-  .  atha  kho  bhagavā  kāpilavatthave  sakye  4- bahudeva
rattiṃ   dhammiyā   kathāya   sandassetvā   samādapetvā   samuttejetvā
sampahaṃsetvā   āyasmantaṃ   ānandaṃ   āmantesi   paṭibhātu  taṃ  ānanda
kāpilavatthavānaṃ   sakyānaṃ   sekho   paṭipado   5-  piṭṭhi  me  agilāyati
tamahaṃ  āyamissāmīti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
paccassosi   .   atha   kho   bhagavā   catuguṇaṃ   saṅghāṭiṃ   paññāpetvā
dakkhiṇena    passena    sīhaseyyaṃ    kappesi    pādena    6-   pādaṃ
accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā.
     [26]  Atha  kho  āyasmā  ānando mahānāmaṃ sakkaṃ 7- āmantesi
@Footnote: 1 paññāpitānīti yuttataraṃ .  2 Po. navaṃ .  3 Po. purakkhitvātipi dissati.
@4 yu sakke .  5 Yu. pāṭipado .  6 Ma. Yu. pāde .  7 Yu. sakyaṃ.
Idha   mahānāma  ariyasāvako  sīlasampanno  hoti  indriyesu  guttadvāro
hoti    bhojane    mattaññū    hoti   jāgariyamanuyutto   hoti   sattahi
saddhammehi    samannāgato    hoti    catunnaṃ   jhānānaṃ   ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
     [27]   Kathañca   mahānāma   ariyasāvako   sīlasampanno  hoti .
Idha   mahānāma   ariyasāvako  sīlavā  hoti  pātimokkhasaṃvarasaṃvuto  viharati
ācāragocarasampanno    aṇumattesu    vajjesu    bhayadassāvī   samādāya
sikkhati sikkhāpadesu evaṃ kho mahānāma ariyasāvako sīlasampanno hoti.
     [28]   Kathañca   mahānāma   ariyasāvako  indriyesu  guttadvāro
hoti   .   idha   mahānāma   ariyasāvako   cakkhunā   rūpaṃ   disvā  na
nimittaggāhī    hoti    nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ    tassa    saṃvarāya    paṭipajjati    rakkhati    cakkhundriyaṃ
cakkhundriye   saṃvaraṃ   āpajjati   sotena   saddaṃ  sutvā  ...  ghānena
gandhaṃ    ghāyitvā   ...   jivhāya   rasaṃ   sāyitvā   ...   kāyena
phoṭṭhabbaṃ   phusitvā   ...   manasā   dhammaṃ   viññāya   na  nimittaggāhī
hoti     nānubyañjanaggāhī     yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ
viharantaṃ   abhijjhādomanassā   pāpakā   akusalā   dhammā  anvāssaveyyuṃ
tassa    saṃvarāya    paṭipajjati    rakkhati   manindriyaṃ   manindriye   saṃvaraṃ
Āpajjati   evaṃ   kho   mahānāma  ariyasāvako  indriyesu  guttadvāro
hoti.
     [29]  Kathañca  mahānāma  ariyasāvako  bhojane  mattaññū  hoti .
Idha   mahānāma   ariyasāvako   paṭisaṅkhā   yoniso  āhāraṃ  āhāreti
neva   davāya  na  madāya  na  maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa
kāyassa     ṭhitiyā     yāpanāya    vihiṃsuparatiyā    brahmacariyānuggahāya
iti   purāṇañca   vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi
yātrā   ca   me   bhavissati   anavajjatā  ca  phāsuvihāro  cāti  evaṃ
kho mahānāma ariyasāvako bhojane mattaññū hoti.
     [30]   Kathañca  mahānāma  ariyasāvako  jāgariyamanuyutto  hoti .
Idha   mahānāma   ariyasāvako   divasaṃ   caṅkamena  nisajjāya  āvaraṇīyehi
dhammehi   cittaṃ   parisodheti   rattiyā  paṭhamaṃ  yāmaṃ  caṅkamena  nisajjāya
āvaraṇīyehi  dhammehi  cittaṃ  parisodheti  rattiyā  majjhimaṃ  yāmaṃ  dakkhiṇena
passena   sīhaseyyaṃ  kappesi  1-  pādena  2-  pādaṃ  accādhāya  sato
sampajāno    uṭṭhānasaññaṃ    manasikaritvā    rattiyā    pacchimaṃ    yāmaṃ
paccuṭṭhāya   caṅkamena  nisajjāya  āvaraṇīyehi  dhammehi  cittaṃ  parisodheti
evaṃ kho mahānāma ariyasāvako jāgariyamanuyutto hoti.
     [31]    Kathañca    mahānāma   ariyasāvako   sattahi   saddhammehi
samannāgato   hoti   .   idha   mahānāma   ariyasāvako   saddho  hoti
saddahati   tathāgatassa   bodhiṃ   itipi   so  bhagavā  arahaṃ  sammāsambuddho
@Footnote: 1 Ma. Yu. kappeti .  2 Ma. Yu. pāde.
Vijjācaraṇasampanno   sugato   lokavidū   anuttaro  purisadammasārathi  satthā
devamanussānaṃ   buddho   bhagavāti   hirimā   hoti  hiriyati  kāyaduccaritena
vacīduccaritena   manoduccaritena   hiriyati   pāpakānaṃ   akusalānaṃ   dhammānaṃ
samāpattiyā   ottappī   hoti  ottappati  kāyaduccaritena  vacīduccaritena
manoduccaritena      ottappati     pāpakānaṃ     akusalānaṃ     dhammānaṃ
samāpattiyā    bahussuto    hoti    sutadharo   sutasannicayo   ye   te
dhammā       ādikalyāṇā      majjhekalyāṇā      pariyosānakalyāṇā
sātthā    1-    sabyañjanā    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ
abhivadanti    tathārūpāssa    dhammā   bahussutā   honti   dhatā   vacasā
paricitā     manasānupekkhitā     diṭṭhiyā    supaṭividdhā    āraddhaviriyo
hoti  2-   akusalānaṃ  dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ  upasampadāya
thāmavā    daḷhaparakkamo    anikkhittadhuro    kusalesu   dhammesu   satimā
hoti    paramena   satinepakkena   samannāgato   cirakatampi   cirabhāsitampi
saritā   anussaritā   paññavā   3-   hoti   udayatthagāminiyā   paññāya
samannāgato    4-   ariyāya   nibbedhikāya   sammā   dukkhakkhayagāminiyā
evaṃ kho mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti.
     [32] Kathañca mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ 5-
diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī   akasiralābhī  .
Idha   mahānāma   ariyasāvako   vivicceva   kāmehi   vivicca   akusalehi
dhammehi     savitakkaṃ    savicāraṃ    vivekajaṃ    pītisukhaṃ    paṭhamaṃ    jhānaṃ
@Footnote: 1 Po. sātthaṃ sabyañjanaṃ .  2 Ma. Yu. viharati .  3 Yu. paññā vā hoti.
@4 Ma. hoti .  5 Yu. abhi.
Upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako    satimā    sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharati   evaṃ  kho  mahānāma  ariyasāvako  catunnaṃ  jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī.
     [33]  Yato  1-  kho mahānāma ariyasāvako evaṃ sīlasampanno hoti
evaṃ   indriyesu   guttadvāro   hoti   evaṃ  bhojane  mattaññū  hoti
evaṃ   jāgariyamanuyutto   hoti   evaṃ   sattahi  saddhammehi  samannāgato
hoti    evaṃ   catunnaṃ   jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
nikāmalābhī    hoti   akicchalābhī   akasiralābhī   ayaṃ   vuccati   mahānāma
ariyasāvako  sekho  paṭipado  apūccaṇḍatāya  2-  samāpanno  3-  bhabbo
abhinibbhidāya    bhabbo   sambodhāya   bhabbo   anuttarassa   yogakkhemassa
adhigamāya   .   seyyathāpi   mahānāma   kukkuṭiyā   aṇḍāni  aṭṭha  vā
dasa   vā   dvādasa  vā  tānassu  kukkuṭiyā  sammā  adhisayitāni  sammā
parisecitāni   sammā   paribhāvitāni   4-   kiñcāpi   tassā   kukkuṭiyā
@Footnote: 1 Po. casaddo dissati .  2 Ma. Yu. apuccaṇḍatāya.
@3 Po. samannāgatotipi dissati. 4 Po. pariseditāni.
Na  evaṃ  icchā  uppajjeyya  aho  vatime  kukkuṭapotakā  pādanakhasikhāya
vā     mukhatuṇḍakena     vā     aṇḍakosaṃ    padāletvā    sotthinā
abhinibbhijjeyyunti   1-   evameva   kho   mahānāma  yato  ariyasāvako
evaṃ   sīlasampanno   hoti   evaṃ  indriyesu  guttadvāro  hoti  evaṃ
bhojane   mattaññū   hoti   evaṃ   jāgariyamanuyutto  hoti  evaṃ  sattahi
saddhammehi   samannāgato   hoti   evaṃ  catunnaṃ  jhānānaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ   nikāmalābhī   hoti   akicchalābhī   akasiralābhī   ayaṃ
vuccati    mahānāma    ariyasāvako    sekho    paṭipado   apūccaṇḍatāya
samāpanno     bhabbo    abhinibbhidāya    bhabbo    sambodhāya    bhabbo
anuttarassa yogakkhemassa adhigamāya.
     {33.1}  Sakho  so  2- mahānāma ariyasāvako imaṃyeva 3- anuttaraṃ
upekkhāsatipārisuddhiṃ    āgamma    anekavihitaṃ    pubbenivāsaṃ   anussarati
seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.  iti  sākāraṃ sauddesaṃ
anekavihitaṃ    pubbenivāsaṃ   anussarati   ayamassa   paṭhamābhinibbhidā   hoti
kukkuṭacchāpakasseva aṇḍakosamhā.
     {33.2}   Sakho   so   mahānāma  ariyasāvako  imaṃyeva  anuttaraṃ
upekkhāsatipārisuddhiṃ     āgamma     dibbena     cakkhunā     visuddhena
atikkantamānusakena     .pe.     yathākammūpage     satte    pajānāti
ayamassa dutiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.
     {33.3} Sa kho so mahānāma ariyasāvako imaṃyeva anuttaraṃ upekkhāsati-
pārisuddhiṃ   āgamma  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
@Footnote: 1 Po. etthantare " atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā
@aṇḍakosaṃ padāletvā sotthinā abhinibbhijjitunti ime pāṭhā dissanti.
@2 Yu. sabbattha sa kho so .  3 Po. " anuttaraṃ yogakkhemaṃ.
Vimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati
ayamassa tatiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.
     [34]   Yampi   1-   mahānāma   ariyasāvako  sīlasampanno  hoti
idampissa   hoti   caraṇasmiṃ   yampi   mahānāma   ariyasāvako  indriyesu
guttadvāro    hoti    idampissa    hoti   caraṇasmiṃ   yampi   mahānāma
ariyasāvako    bhojane    mattaññū   hoti   idampissa   hoti   caraṇasmiṃ
yampi    mahānāma    ariyasāvako    jāgariyamanuyutto   hoti   idampissa
hoti    caraṇasmiṃ   yampi   mahānāma   ariyasāvako   sattahi   saddhammehi
samannāgato    hoti    idampissa    hoti   caraṇasmiṃ   yampi   mahānāma
ariyasāvako    catunnaṃ    jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
nikāmalābhī hoti akicchalābhī akasiralābhī idampissa hoti caraṇasmiṃ
     {34.1}  yañca  kho  mahānāma  ariyasāvako anekavihitaṃ pubbenivāsaṃ
anussarati    seyyathīdaṃ    ekampi    jātiṃ    dvepi   jātiyo   .pe.
Iti   sākāraṃ   sauddesaṃ   anekavihitaṃ  pubbenivāsaṃ  anussarati  idampissa
hoti    vijjāya    yampi   mahānāma   ariyasāvako   dibbena   cakkhunā
visuddhena   atikkantamānusakena   .pe.   yathākammūpage  satte  pajānāti
idampissa   hoti  vijjāya  yampi  mahānāma  ariyasāvako  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā     upasampajja     viharati     idampissa    hoti    vijjāya
@Footnote: 1 Ma. yampi kho.
Ayaṃ   vuccati  mahānāma  ariyasāvako  vijjāsampanno  itipi  caraṇasampanno
itipi   vijjācaraṇasampanno   itipi   .   brahmunāpesā   1-  mahānāma
sanaṅkumārena gāthā bhāsitā
       khattiyo seṭṭho janetasmiṃ    ye gottapaṭisārino
       vijjācaraṇasampanno          so seṭṭho devamānuseti.



             The Pali Tipitaka in Roman Character Volume 13 page 18-32. https://84000.org/tipitaka/read/roman_item.php?book=13&item=18&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=18&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=18&items=17              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=18&items=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=18              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]