ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Atthakanagarasuttam
     [18]  Evamme  sutam  ekam  samayam  ayasma  anando  vesaliyam
viharati   veluvagamake   .   tena   kho   pana  samayena  dasamo  gahapati
atthakanagaro   pataliputtam   anuppatto   hoti  kenacideva  karaniyena .
Atha   kho   dasamo   gahapati   atthakanagaro   yena  kukkutaramo  yena
annataro   bhikkhu   tenupasankami   upasankamitva   tam  bhikkhum  abhivadetva
ekamantam  nisidi  .  ekamantam  nisinno  kho  dasamo  gahapati atthakanagaro
tam  bhikkhum  etadavoca  kaham  nu  kho  bhante  ayasma  anando  etarahi
viharati   dassanakama   hi   mayam  tam  1-  anandanti  .  eso  gahapati
ayasma   anando   vesaliyam   viharati   veluvagamaketi  .  atha  kho
dasamo    gahapati   atthakanagaro   pataliputte   tam   karaniyam   tiretva
yena    vesali   yena   2-   veluvagamako   yenayasma   anando
tenupasankami     upasankamitva    ayasmantam    anandam    abhivadetva
ekamantam nisidi.
     [19]   Ekamantam   nisinno   kho   dasamo  gahapati  atthakanagaro
ayasmantam   anandam   etadavoca  atthi  nu  kho  bhante  ananda  tena
bhagavata    janata    passata   arahata   sammasambuddhena   ekadhammo
akkhato   yattha   bhikkhuno  appamattassa  atapino  pahitattassa  viharato
avimuttanceva   cittam   vimuccati   apparikkhina  ca  3-  asava  parikkhayam
@Footnote: 1 Ma. Yu. ayasmantam .  2 Yu. ayam patho natthi  3 Yu. va.
Gacchanti ananuppattanca 1- anuttaram yogakkhemam anupapunatiti.
     {19.1}  Atthi  kho  gahapati  tena bhagavata janata passata arahata
sammasambuddhena   ekadhammo   akkhato   yattha   bhikkhuno   appamattassa
atapino    pahitattassa    viharato    avimuttanceva    cittam   vimuccati
apparikkhina    ca    asava   parikkhayam   gacchanti   ananuppattanca   2-
anuttaram yogakkhemam anupapunatiti.
     {19.2}   Katamo   pana  bhante  ananda  tena  bhagavata  janata
passata      arahata     sammasambuddhena     ekadhammo     akkhato
yattha    bhikkhuno    appamattassa    atapino    pahitattassa    viharato
avimuttanceva    cittam   vimuccati   apparikkhina   ca   asava   parikkhayam
gacchanti ananuppattanca 3- anuttaram yogakkhemam anupapunatiti.
     [20]   Idha   gahapati  bhikkhu  vivicceva  kamehi  vivicca  akusalehi
dhammehi   savitakkam   savicaram   vivekajam   pitisukham  pathamam  jhanam  upasampajja
viharati   so   iti   patisancikkhati   idampi   kho  pathamam  jhanam  abhisankhatam
abhisancetayitam   yam   kho   pana   kinci  abhisankhatam  abhisancetayitam  tadaniccam
nirodhadhammanti   pajanati   so   tattha   thito  asavanam  khayam  papunati
no  ce  asavanam  khayam  papunati  teneva dhammaragena taya dhammanandiya
pancannam    orambhagiyanam   sannojananam   4-   parikkhaya   opapatiko
hoti   tattha   parinibbayi   anavattidhammo   tasma  loka  ayampi  kho
gahapati   tena   bhagavata   janata   passata   arahata  sammasambuddhena
ekadhammo    akkhato    yattha    bhikkhuno    appamattassa   atapino
@Footnote: 1 Yu. va .  2-3 appattancatipi dissati .  4 Ma. sabbattha samyojanananti dissati.
Pahitattassa   viharato   avimuttanceva   cittam   vimuccati   apparikkhina  ca
asava   parikkhayam   gacchanti   ananuppattanca   1-   anuttaram  yogakkhemam
anupapunati.
     {20.1}   Puna   caparam   gahapati   bhikkhu   vitakkavicaranam  vupasama
.pe.    dutiyam   jhanam   upasampajja   viharati   so   iti   patisancikkhati
idampi   kho   dutiyam   jhanam   abhisankhatam   abhisancetayitam  .pe.  anuttaram
yogakkhemam anupapunati.
     {20.2}  Puna  caparam  gahapati  bhikkhu  pitiya  ca viraga .pe. Tatiyam
jhanam   upasampajja   viharati   so   iti  patisancikkhati  idampi  kho  tatiyam
jhanam abhisankhatam abhisancetayitam .pe. Anuttaram yogakkhemam anupapunati.
     {20.3}  Puna  caparam  gahapati  bhikkhu  sukhassa ca pahana .pe. Catuttham
jhanam   upasampajja   viharati   so  iti  patisancikkhati  idampi  kho  catuttham
jhanam abhisankhatam abhisancetayitam .pe. Anuttaram yogakkhemam anupapunati.
     [21]   Puna  caparam  gahapati  bhikkhu  mettasahagatena  cetasa  ekam
disam   pharitva   viharati   tatha   dutiyam   tatha  tatiyam  tatha  catuttham  iti
uddhamadho    tiriyam    sabbadhi    sabbatthataya    2-   sabbavantam   lokam
mettasahagatena   cetasa   vipulena   mahagagtena  appamanena  averena
abyapajjhena    pharitva    viharati    so   iti   patisancikkhati   ayampi
kho   metta   cetovimutti   abhisankhata   abhisancetayita  yam  kho  pana
kinci    abhisankhatam    abhisancetayitam   tadaniccam   nirodhadhammanti   pajanati
so tattha thito .pe. Anuttaram yogakkhemam anupapunati.
@Footnote: 1 katuthaci appattancatipi dissati .  2 Yu. sabbattataya. punapi pathe idisameva.
     {21.1}  Puna  caparam  gahapati  bhikkhu  karunasahagatena  cetasa .pe.
Muditasahagatena   cetasa   ...   upekkhasahagatena  cetasa  ekam  disam
pharitva   viharati  tatha  dutiyam  tatha  tatiyam  tatha  catuttham  iti  uddhamadho
tiriyam    sabbadhi    sabbatthataya    sabbavantam   lokam   upekkhasahagatena
cetasa   vipulena   mahaggatena   appamanena   averena   abyapajjhena
pharitva    viharati   so   iti   patisancikkhati   ayampi   kho   upekkha
cetovimutti    abhisankhata    abhisancetayita    yam    kho   pana   kinci
abhisankhatam     abhisancetayitam     tadaniccam     nirodhadhammanti     pajanati
so tattha thito .pe. Anuttaram yogakkhemam anupapunati.
     [22]   Puna  caparam  gahapati  bhikkhu  sabbaso  rupasannanam  samatikkama
patighasannanam     atthangama    nanattasannanam    amanasikara    ananto
akasoti    akasanancayatanam    upasampajja    viharati    so    iti
patisancikkhati    ayampi    kho    akasanancayatanasamapatti   abhisankhata
abhisancetayita    yam    kho    pana    kinci   abhisankhatam   abhisancetayitam
tadaniccam    nirodhadhammanti    pajanati    so    tattha    thito   .pe.
Anuttaram yogakkhemam anupapunati.
     {22.1}   Puna   caparam  gahapati  bhikkhu  sabbaso  akasanancayatanam
samatikkamma         anantam         vinnananti        vinnanancayatanam
upasampajja     viharati     so    iti    patisancikkhati    ayampi    kho
vinnanancayatanasamapatti       abhisankhata       abhisancetayita      yam
kho    pana   kinci   abhisankhatam   abhisancetayitam   tadaniccam   nirodhadhammanti
Pajanati so tattha thito .pe. Anuttaram yogakkhemam anupapunati.
     {22.2}   Puna   caparam   gahapati   bhikkhu  sabbaso  vinnanancayatanam
samatikkamma      natthi      kinciti      akincannayatanam     upasampajja
viharati   so   iti   patisancikkhati   ayampi  kho  akincannayatanasamapatti
abhisankhata    abhisancetayita    yam    kho    pana    kinci    abhisankhatam
abhisancetayitam   tadaniccam   nirodhadhammanti   pajanati   so   tattha   thito
asavanam    khayam    papunati   no   ce   asavanam   khayam   papunati
teneva    dhammaragena   taya   dhammanandiya   pancannam   orambhagiyanam
sannojananam    parikkhaya    opapatiko    hoti    tattha    parinibbayi
anavattidhammo   tasma   loka   ayam  1-  kho  gahapati  tena  bhagavata
janata    passata   arahata   sammasambuddhena   ekadhammo   akkhato
yattha    bhikkhuno    appamattassa    atapino    pahitattassa    viharato
avimuttanceva    cittam   vimuccati   apparikkhina   ca   asava   parikkhayam
gacchanti ananuppattanca anuttaram yogakkhemam anupapunatiti.
     [23]   Evam   vutte   dasamo  gahapati  atthakanagaro  ayasmantam
anandam   etadavoca   seyyathapi   bhante   ananda  puriso  ekam  2-
nidhimukham   gavesanto  sakideva  ekadasa  nidhimukhani  adhigaccheyya  evameva
kho   aham   bhante   ekam   amatadvaram   gavesanto  sakideva  ekadasa
amatadvarani   alattham   savanaya   seyyathapi   bhante   purisassa  agaram
ekadasadvaram   so   tasmim  agare  aditte  ekamekenapi  dvarena
@Footnote: 1 Ma. ayampi kho .  2 Ma. ekamva.
Sakkuneyya   attanam   sotthim  katum  evameva  kho  aham  bhante  imesam
ekadasannam   amatadvaranam  ekamekenapi  amatadvarena  sakkhissami  1-
attanam   sotthim  katum  ime  hi  nama  bhante  annatitthiya  acariyassa
acariyadhanam    pariyesissanti    kimangam   panaham   ayasmato   anandassa
pujam   na   karissamiti   .   atha   kho   dasamo   gahapati  atthakanagaro
pataliputtakanca    vesalikanca    bhikkhusangham    sannipatetva    panitena
khadaniyena   bhojaniyena   sahattha   santappesi  sampavaresi  ekamekanca
bhikkhum    paccekam   dussayugena   acchadesi   ayasmantam   2-   anandam
ticivarena    acchadesi   ayasmato   3-   anandassa   pancasatam   4-
viharam karapesiti.
               Atthakanagarasuttam 5- nitthitam dutiyam.
                      ----------
@Footnote: 1 Ma. Yu. sakkunissami .  2 Po. casaddo dissati .  3 Ma. Yu. casaddo dissati.
@4 Ma. pancasataviharam .  5 Ma. Yu. atthakanagarasuttantam.
                      Sekhapatipadasuttam
     [24]   Evamme   sutam   ekam   samayam   bhagava  sakkesu  viharati
kapilavatthusmim  nigrodharame  .  tena  kho  pana  samayena  kapilavatthavanam
sakyanam   navam   santhagaram   acirakaritam   hoti   anajjhavutthapubbam   1-
samanena   va  brahmanena  va  kenaci  va  manussabhutena  .  atha  kho
kapilavatthava   2-   sakya   yena  bhagava  tenupasankamimsu  upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidimsu  .  ekamantam  nisinna  kho
kapilavatthava   sakya   bhagavantam  etadavocum  idha  bhante  kapilavatthavanam
sakyanam   navam   santhagaram   acirakaritam   hoti   3-   anajjhavutthapubbam
samanena   va   brahmanena   va  kenaci  va  manussabhutena  tam  bhante
bhagava   pathamam   paribhunjatu  bhagavata  pathamam  paribhuttam  paccha  kapilavatthava
sakya    paribhunjissanti    tadassa    kapilavatthavanam   sakyanam   digharattam
hitaya sukhayati. Adhivasesi bhagava tunhibhavena.
     {24.1}  Atha  kho  kapilavatthava  sakya bhagavato adhivasanam viditva
utthayasana   bhagavantam   abhivadetva   padakkhinam   katva   yena   navam
santhagaram   tenupasankamimsu   upasankamitva   sabbasantharim   4-  santhagaram
santharapetva   5-   asanani  pannapetva  udakamanikam  patitthapetva
telappadipam   aropetva   yena   bhagava   tenupasankamimsu  upasankamitva
@Footnote: 1 Si. Yu. anajjhavuttham .  2 Po. sabbattha " kapilavatthukati dissati.
@3 Yu. hotiti natthi .  4 Po. " sabbasantharisanthatam .  5 Yu. santharitva.
Bhagavantam   abhivadetva   ekamantam   atthamsu   .   ekamantam  thita  kho
kapilavatthava    sakya    bhagavantam    etadavocum    sabbasantharim   santhatam
bhante   santhagaram   asanani  pannattani  1-  udakamaniko  patitthapito
telappadipo aropito yassadani bhante bhagava kalam mannatiti.
     [25]   Atha   kho   bhagava   nivasetva  pattacivaramadaya  saddhim
bhikkhusanghena   yena   2-  santhagaram  tenupasankami  upasankamitva  pade
pakkhaletva   santhagaram   pavisitva  majjhimathambham  nissaya  puratthabhimukho
nisidi   .  bhikkhusanghopi  kho  pade  pakkhaletva  santhagaram  pavisitva
pacchimam  bhittim  nissaya  puratthabhimukho  nisidi  bhagavantamyeva purakkhatva 3-.
Kapilavatthavapi   kho  sakya  pade  pakkhaletva  santhagaram  pavisitva
puratthimam     bhittim    nissaya    pacchimabhimukha    nisidimsu    bhagavantamyeva
purakkhatva  3-  .  atha  kho  bhagava  kapilavatthave  sakye  4- bahudeva
rattim   dhammiya   kathaya   sandassetva   samadapetva   samuttejetva
sampahamsetva   ayasmantam   anandam   amantesi   patibhatu  tam  ananda
kapilavatthavanam   sakyanam   sekho   patipado   5-  pitthi  me  agilayati
tamaham  ayamissamiti  .  evam  bhanteti  kho  ayasma  anando bhagavato
paccassosi   .   atha   kho   bhagava   catugunam   sanghatim   pannapetva
dakkhinena    passena    sihaseyyam    kappesi    padena    6-   padam
accadhaya sato sampajano utthanasannam manasikaritva.
     [26]  Atha  kho  ayasma  anando mahanamam sakkam 7- amantesi
@Footnote: 1 pannapitaniti yuttataram .  2 Po. navam .  3 Po. purakkhitvatipi dissati.
@4 yu sakke .  5 Yu. patipado .  6 Ma. Yu. pade .  7 Yu. sakyam.
Idha   mahanama  ariyasavako  silasampanno  hoti  indriyesu  guttadvaro
hoti    bhojane    mattannu    hoti   jagariyamanuyutto   hoti   sattahi
saddhammehi    samannagato    hoti    catunnam   jhananam   abhicetasikanam
ditthadhammasukhaviharanam nikamalabhi hoti akicchalabhi akasiralabhi.
     [27]   Kathanca   mahanama   ariyasavako   silasampanno  hoti .
Idha   mahanama   ariyasavako  silava  hoti  patimokkhasamvarasamvuto  viharati
acaragocarasampanno    anumattesu    vajjesu    bhayadassavi   samadaya
sikkhati sikkhapadesu evam kho mahanama ariyasavako silasampanno hoti.
     [28]   Kathanca   mahanama   ariyasavako  indriyesu  guttadvaro
hoti   .   idha   mahanama   ariyasavako   cakkhuna   rupam   disva  na
nimittaggahi    hoti    nanubyanjanaggahi   yatvadhikaranamenam   cakkhundriyam
asamvutam    viharantam    abhijjhadomanassa    papaka    akusala    dhamma
anvassaveyyum    tassa    samvaraya    patipajjati    rakkhati    cakkhundriyam
cakkhundriye   samvaram   apajjati   sotena   saddam  sutva  ...  ghanena
gandham    ghayitva   ...   jivhaya   rasam   sayitva   ...   kayena
photthabbam   phusitva   ...   manasa   dhammam   vinnaya   na  nimittaggahi
hoti     nanubyanjanaggahi     yatvadhikaranamenam     manindriyam    asamvutam
viharantam   abhijjhadomanassa   papaka   akusala   dhamma  anvassaveyyum
tassa    samvaraya    patipajjati    rakkhati   manindriyam   manindriye   samvaram
Apajjati   evam   kho   mahanama  ariyasavako  indriyesu  guttadvaro
hoti.
     [29]  Kathanca  mahanama  ariyasavako  bhojane  mattannu  hoti .
Idha   mahanama   ariyasavako   patisankha   yoniso  aharam  ahareti
neva   davaya  na  madaya  na  mandanaya  na  vibhusanaya  yavadeva  imassa
kayassa     thitiya     yapanaya    vihimsuparatiya    brahmacariyanuggahaya
iti   purananca   vedanam   patihankhami  navanca  vedanam  na  uppadessami
yatra   ca   me   bhavissati   anavajjata  ca  phasuviharo  cati  evam
kho mahanama ariyasavako bhojane mattannu hoti.
     [30]   Kathanca  mahanama  ariyasavako  jagariyamanuyutto  hoti .
Idha   mahanama   ariyasavako   divasam   cankamena  nisajjaya  avaraniyehi
dhammehi   cittam   parisodheti   rattiya  pathamam  yamam  cankamena  nisajjaya
avaraniyehi  dhammehi  cittam  parisodheti  rattiya  majjhimam  yamam  dakkhinena
passena   sihaseyyam  kappesi  1-  padena  2-  padam  accadhaya  sato
sampajano    utthanasannam    manasikaritva    rattiya    pacchimam    yamam
paccutthaya   cankamena  nisajjaya  avaraniyehi  dhammehi  cittam  parisodheti
evam kho mahanama ariyasavako jagariyamanuyutto hoti.
     [31]    Kathanca    mahanama   ariyasavako   sattahi   saddhammehi
samannagato   hoti   .   idha   mahanama   ariyasavako   saddho  hoti
saddahati   tathagatassa   bodhim   itipi   so  bhagava  araham  sammasambuddho
@Footnote: 1 Ma. Yu. kappeti .  2 Ma. Yu. pade.
Vijjacaranasampanno   sugato   lokavidu   anuttaro  purisadammasarathi  sattha
devamanussanam   buddho   bhagavati   hirima   hoti  hiriyati  kayaduccaritena
vaciduccaritena   manoduccaritena   hiriyati   papakanam   akusalanam   dhammanam
samapattiya   ottappi   hoti  ottappati  kayaduccaritena  vaciduccaritena
manoduccaritena      ottappati     papakanam     akusalanam     dhammanam
samapattiya    bahussuto    hoti    sutadharo   sutasannicayo   ye   te
dhamma       adikalyana      majjhekalyana      pariyosanakalyana
sattha    1-    sabyanjana    kevalaparipunnam    parisuddham    brahmacariyam
abhivadanti    tatharupassa    dhamma   bahussuta   honti   dhata   vacasa
paricita     manasanupekkhita     ditthiya    supatividdha    araddhaviriyo
hoti  2-   akusalanam  dhammanam  pahanaya  kusalanam  dhammanam  upasampadaya
thamava    dalhaparakkamo    anikkhittadhuro    kusalesu   dhammesu   satima
hoti    paramena   satinepakkena   samannagato   cirakatampi   cirabhasitampi
sarita   anussarita   pannava   3-   hoti   udayatthagaminiya   pannaya
samannagato    4-   ariyaya   nibbedhikaya   samma   dukkhakkhayagaminiya
evam kho mahanama ariyasavako sattahi saddhammehi samannagato hoti.
     [32] Kathanca mahanama ariyasavako catunnam jhananam abhicetasikanam 5-
ditthadhammasukhaviharanam    nikamalabhi   hoti   akicchalabhi   akasiralabhi  .
Idha   mahanama   ariyasavako   vivicceva   kamehi   vivicca   akusalehi
dhammehi     savitakkam    savicaram    vivekajam    pitisukham    pathamam    jhanam
@Footnote: 1 Po. sattham sabyanjanam .  2 Ma. Yu. viharati .  3 Yu. panna va hoti.
@4 Ma. hoti .  5 Yu. abhi.
Upasampajja    viharati    vitakkavicaranam   vupasama   ajjhattam   sampasadanam
cetaso   ekodibhavam   avitakkam   avicaram  samadhijam  pitisukham  dutiyam  jhanam
upasampajja  viharati  pitiya  ca  viraga  upekkhako  ca  viharati  sato  ca
sampajano   sukhanca   kayena   patisamvedeti   yantam   ariya  acikkhanti
upekkhako    satima    sukhavihariti   tatiyam   jhanam   upasampajja   viharati
sukhassa   ca  pahana  dukkhassa  ca  pahana  pubbeva  somanassadomanassanam
atthangama     adukkhamasukham     upekkhasatiparisuddhim     catuttham     jhanam
upasampajja   viharati   evam  kho  mahanama  ariyasavako  catunnam  jhananam
abhicetasikanam    ditthadhammasukhaviharanam    nikamalabhi   hoti   akicchalabhi
akasiralabhi.
     [33]  Yato  1-  kho mahanama ariyasavako evam silasampanno hoti
evam   indriyesu   guttadvaro   hoti   evam  bhojane  mattannu  hoti
evam   jagariyamanuyutto   hoti   evam   sattahi  saddhammehi  samannagato
hoti    evam   catunnam   jhananam   abhicetasikanam   ditthadhammasukhaviharanam
nikamalabhi    hoti   akicchalabhi   akasiralabhi   ayam   vuccati   mahanama
ariyasavako  sekho  patipado  apuccandataya  2-  samapanno  3-  bhabbo
abhinibbhidaya    bhabbo   sambodhaya   bhabbo   anuttarassa   yogakkhemassa
adhigamaya   .   seyyathapi   mahanama   kukkutiya   andani  attha  va
dasa   va   dvadasa  va  tanassu  kukkutiya  samma  adhisayitani  samma
parisecitani   samma   paribhavitani   4-   kincapi   tassa   kukkutiya
@Footnote: 1 Po. casaddo dissati .  2 Ma. Yu. apuccandataya.
@3 Po. samannagatotipi dissati. 4 Po. pariseditani.
Na  evam  iccha  uppajjeyya  aho  vatime  kukkutapotaka  padanakhasikhaya
va     mukhatundakena     va     andakosam    padaletva    sotthina
abhinibbhijjeyyunti   1-   evameva   kho   mahanama  yato  ariyasavako
evam   silasampanno   hoti   evam  indriyesu  guttadvaro  hoti  evam
bhojane   mattannu   hoti   evam   jagariyamanuyutto  hoti  evam  sattahi
saddhammehi   samannagato   hoti   evam  catunnam  jhananam  abhicetasikanam
ditthadhammasukhaviharanam   nikamalabhi   hoti   akicchalabhi   akasiralabhi   ayam
vuccati    mahanama    ariyasavako    sekho    patipado   apuccandataya
samapanno     bhabbo    abhinibbhidaya    bhabbo    sambodhaya    bhabbo
anuttarassa yogakkhemassa adhigamaya.
     {33.1}  Sakho  so  2- mahanama ariyasavako imamyeva 3- anuttaram
upekkhasatiparisuddhim    agamma    anekavihitam    pubbenivasam   anussarati
seyyathidam  ekampi  jatim  dvepi  jatiyo  .pe.  iti  sakaram sauddesam
anekavihitam    pubbenivasam   anussarati   ayamassa   pathamabhinibbhida   hoti
kukkutacchapakasseva andakosamha.
     {33.2}   Sakho   so   mahanama  ariyasavako  imamyeva  anuttaram
upekkhasatiparisuddhim     agamma     dibbena     cakkhuna     visuddhena
atikkantamanusakena     .pe.     yathakammupage     satte    pajanati
ayamassa dutiyabhinibbhida hoti kukkutacchapakasseva andakosamha.
     {33.3} Sa kho so mahanama ariyasavako imamyeva anuttaram upekkhasati-
parisuddhim   agamma  asavanam  khaya  anasavam  cetovimuttim  pannavimuttim
@Footnote: 1 Po. etthantare " atha kho bhabbava te kukkutapotaka padanakhasikhaya va mukhatundakena va
@andakosam padaletva sotthina abhinibbhijjitunti ime patha dissanti.
@2 Yu. sabbattha sa kho so .  3 Po. " anuttaram yogakkhemam.
Vimuttim   dittheva   dhamme   sayam  abhinna  sacchikatva  upasampajja  viharati
ayamassa tatiyabhinibbhida hoti kukkutacchapakasseva andakosamha.
     [34]   Yampi   1-   mahanama   ariyasavako  silasampanno  hoti
idampissa   hoti   caranasmim   yampi   mahanama   ariyasavako  indriyesu
guttadvaro    hoti    idampissa    hoti   caranasmim   yampi   mahanama
ariyasavako    bhojane    mattannu   hoti   idampissa   hoti   caranasmim
yampi    mahanama    ariyasavako    jagariyamanuyutto   hoti   idampissa
hoti    caranasmim   yampi   mahanama   ariyasavako   sattahi   saddhammehi
samannagato    hoti    idampissa    hoti   caranasmim   yampi   mahanama
ariyasavako    catunnam    jhananam   abhicetasikanam   ditthadhammasukhaviharanam
nikamalabhi hoti akicchalabhi akasiralabhi idampissa hoti caranasmim
     {34.1}  yanca  kho  mahanama  ariyasavako anekavihitam pubbenivasam
anussarati    seyyathidam    ekampi    jatim    dvepi   jatiyo   .pe.
Iti   sakaram   sauddesam   anekavihitam  pubbenivasam  anussarati  idampissa
hoti    vijjaya    yampi   mahanama   ariyasavako   dibbena   cakkhuna
visuddhena   atikkantamanusakena   .pe.   yathakammupage  satte  pajanati
idampissa   hoti  vijjaya  yampi  mahanama  ariyasavako  asavanam  khaya
anasavam   cetovimuttim   pannavimuttim   dittheva   dhamme   sayam   abhinna
sacchikatva     upasampajja     viharati     idampissa    hoti    vijjaya
@Footnote: 1 Ma. yampi kho.
Ayam   vuccati  mahanama  ariyasavako  vijjasampanno  itipi  caranasampanno
itipi   vijjacaranasampanno   itipi   .   brahmunapesa   1-  mahanama
sanankumarena gatha bhasita
       khattiyo settho janetasmim    ye gottapatisarino
       vijjacaranasampanno          so settho devamanuseti.



             The Pali Tipitaka in Roman Character Volume 13 page 18-32. https://84000.org/tipitaka/read/roman_item.php?book=13&item=18&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=18&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=18&items=17              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=18&items=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=18              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]