ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                     Aggivacchagottasuttaṃ
     [244]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa    ārāme   .   atha   kho   vacchagotto
paribbājako    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi.
     [245]    Ekamantaṃ   nisinno   kho   vacchagotto   paribbājako
bhagavantaṃ   etadavoca   kinnu  kho  bho  gotama  sassato  loko  idameva
saccaṃ moghamaññanti evaṃdiṭṭhī 1- bhavaṃ gotamoti.
     {245.1}  Na  kho  ahaṃ vaccha evaṃdiṭṭhī sassato loko idameva saccaṃ
moghamaññanti  .  kiṃ  2-  pana  bho  gotama  asassato loko idameva saccaṃ
moghamaññanti  evaṃdiṭṭhī  bhavaṃ  gotamoti  .  na  kho  ahaṃ  vaccha  evaṃdiṭṭhī
asassato  loko  idameva  saccaṃ  moghamaññanti  .  kinnu  kho  bho gotama
antavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti.
     {245.2}   Na   kho   ahaṃ   vaccha   evaṃdiṭṭhī   antavā  loko
idameva   saccaṃ   moghamaññanti   .  kiṃ  3-  pana  bho  gotama  anantavā
loko   idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti .
Na   kho   ahaṃ   vaccha   evaṃdiṭṭhī   anantavā   loko   idameva  saccaṃ
moghamaññanti    .   kinnu   kho   bho   gotama   taṃ   jīvaṃ   taṃ   sarīraṃ
@Footnote: 1 Yu. sabbattha evaṃdiṭṭhi iti dissati .   2-3 Po. kinnukho. Ma. kiṃ nu kho.
Idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti  .  na  kho
ahaṃ  vaccha  evaṃdiṭṭhī  taṃ  jīvaṃ  taṃ  sarīraṃ  idameva  saccaṃ  moghamaññanti .
Kiṃ   1-   pana   bho   gotama   aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  idameva  saccaṃ
moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti   .   na   kho   ahaṃ   vaccha
evaṃdiṭṭhī   aññaṃ   jīvaṃ   aññaṃ   sarīraṃ   idameva  saccaṃ  moghamaññanti .
Kinnu   kho   bho   gotama   hoti  tathāgato  parammaraṇā  idameva  saccaṃ
moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti.
     {245.3}  Na  kho  ahaṃ  vaccha  evaṃdiṭṭhī hoti tathāgato parammaraṇā
idameva   saccaṃ   moghamaññanti   .  kiṃ  1-  pana  bho  gotama  na  hoti
tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ
gotamoti   .   na   kho   ahaṃ   vaccha   evaṃdiṭṭhī  na  hoti  tathāgato
parammaraṇā    idameva    saccaṃ    moghamaññanti   .   kinnu   kho   bho
gotama   hoti   ca   na   ca   hoti   tathāgato   parammaraṇā   idameva
saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti.
     {245.4}  Na  kho  ahaṃ vaccha evaṃdiṭṭhī hoti ca na ca hoti tathāgato
parammaraṇā   idameva  saccaṃ  moghamaññanti  .  kiṃ  pana  bho  gotama  neva
hoti   na   na  hoti  tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti
evaṃdiṭṭhī  bhavaṃ  gotamoti  .  na  kho  ahaṃ vaccha evaṃdiṭṭhī neva hoti na na
hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti.
@Footnote: 1 Po. kinnu kho. ito paraṃ sabbattha īdisameva.
     [246]   Kinnu  kho  bho  gotama  sassato  loko  idameva  saccaṃ
moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti   iti   puṭṭho   samāno   na
kho   ahaṃ  vaccha  evaṃdiṭṭhī  sassato  loko  idameva  saccaṃ  moghamaññanti
vadesi   .   kiṃ   pana   bho   gotama  asassato  loko  idameva  saccaṃ
moghamaññanti    evaṃdiṭṭhī    bhavaṃ    gotamoti    iti   puṭṭho   samāno
na   kho   ahaṃ   vaccha   evaṃdiṭṭhī   asassato   loko   idameva  saccaṃ
moghamaññanti   vadesi   .   kinnu   kho   bho   gotama  antavā  loko
idameva    saccaṃ    moghamaññanti    evaṃdiṭṭhī    bhavaṃ    gotamoti   iti
puṭṭho   samāno   na   kho   ahaṃ   vaccha   evaṃdiṭṭhī   antavā  loko
idameva saccaṃ moghamaññanti vadesi.
     {246.1}  Kiṃ  pana  bho  gotama  anantavā  loko  idameva  saccaṃ
moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti  iti  puṭṭho  samāno  na  kho
ahaṃ   vaccha   evaṃdiṭṭhī   anantavā   loko  idameva  saccaṃ  moghamaññanti
vadesi  .  kinnu  kho  bho gotama taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti
evaṃdiṭṭhī   bhavaṃ   gotamoti   iti   puṭṭho  samāno  na  kho  ahaṃ  vaccha
evaṃdiṭṭhī   taṃ   jīvaṃ   taṃ  sarīraṃ  idameva  saccaṃ  moghamaññanti  vadesi .
Kiṃ   pana   bho   gotama   aññaṃ   jīvaṃ   aññaṃ   sarīraṃ   idameva   saccaṃ
moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti   iti   puṭṭho   samāno   na
kho   ahaṃ   vaccha   evaṃdiṭṭhī   aññaṃ   jīvaṃ  aññaṃ  sarīraṃ  idameva  saccaṃ
moghamaññanti vadesi.
     {246.2}    Kinnu    kho    bho    gotama    hoti   tathāgato
Parammaraṇā   idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti
iti   puṭṭho   samāno   na  kho  ahaṃ  vaccha  evaṃdiṭṭhī  hoti  tathāgato
parammaraṇā  idameva  saccaṃ  moghamaññanti  vadesi  .  kiṃ  pana  bho  gotama
na    hoti    tathāgato    parammaraṇā    idameva   saccaṃ   moghamaññanti
evaṃdiṭṭhī   bhavaṃ   gotamoti   iti   puṭṭho  samāno  na  kho  ahaṃ  vaccha
evaṃdiṭṭhī    na    hoti    tathāgato    parammaraṇā    idameva    saccaṃ
moghamaññanti vadesi.
     {246.3}  Kinnu  kho  bho  gotama  hoti  ca  na ca hoti tathāgato
parammaraṇā   idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti
iti  puṭṭho  samāno  na  kho  ahaṃ  vaccha  evaṃdiṭṭhī  hoti  ca na ca hoti
tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti   vadesi   .  kiṃ
pana  bho  gotama  neva  hoti  na  na  hoti  tathāgato parammaraṇā idameva
saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti   iti  puṭṭho  samāno
na  kho  ahaṃ  vaccha  evaṃdiṭṭhī  neva  hoti na na hoti tathāgato parammaraṇā
idameva   saccaṃ  moghamaññanti  vadesi  .  kiṃ  pana  bhavaṃ  gotamo  ādīnavaṃ
sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagatoti.
     [247]   Sassato   lokoti   kho   vaccha  diṭṭhigatametaṃ  diṭṭhigahaṇaṃ
diṭṭhikantāro   1-   diṭṭhivisūkaṃ   diṭṭhivipphanditaṃ   diṭṭhisaññojanaṃ  sadukkhaṃ
savighātaṃ    saupāyāsaṃ   sapariḷāhaṃ   na   nibbidāya   na   virāgāya   na
nirodhāya   na   upasamāya   na  abhiññāya  na  sambodhāya  na  nibbānāya
@Footnote: 1 Yu. diṭṭhikantāraṃ.
Saṃvattati    .    asassato    lokoti   kho   vaccha   .pe.   antavā
lokoti   kho   vaccha   .pe.   anantavā   lokoti  kho  vaccha  .pe.
Taṃ   jīvaṃ   taṃ   sarīranti   kho  vaccha  .pe.  aññaṃ  jīvaṃ  aññaṃ  sarīranti
kho   vaccha   .pe.   hoti   tathāgato  parammaraṇāti  kho  vaccha  .pe.
Na   hoti   tathāgato   parammaraṇāti   kho   vaccha  .pe.  hoti  ca  na
ca   hoti   tathāgato   parammaraṇāti   kho   vaccha   .pe.  neva  hoti
na    na    hoti   tathāgato   parammaraṇāti   kho   vaccha   diṭṭhigatametaṃ
diṭṭhigahaṇaṃ    diṭṭhikantāro   diṭṭhivisūkaṃ   diṭṭhivipphanditaṃ   diṭṭhisaññojanaṃ
sadukkhaṃ   savighātaṃ   saupāyāsaṃ   sapariḷāhaṃ   na   nibbidāya  na  virāgāya
na    nirodhāya   na   upasamāya   na   abhiññāya   na   sambodhāya   na
nibbānāya   saṃvattati   .   imaṃ  kho  ahaṃ  vaccha  ādīnavaṃ  sampassamāno
evaṃ imāni sabbaso diṭṭhigatāni anupagatoti.
     {247.1}   Atthi   pana   bhoto  gotamassa  kiñci  diṭṭhigatanti .
Diṭṭhigatanti    kho   vaccha   apanītametaṃ   tathāgatassa   diṭṭhañhetaṃ   vaccha
tathāgatena  iti  rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa  atthaṅgamo  iti
vedanā  iti  vedanāya  samudayo  iti  vedanāya  atthaṅgamo  iti  saññā
iti   saññāya   samudayo   iti  saññāya  atthaṅgamo  iti  saṅkhārā  iti
saṅkhārānaṃ   samudayo   iti   saṅkhārānaṃ   atthaṅgamo  iti  viññāṇaṃ  iti
viññāṇassa   samudayo   iti   viññāṇassa   atthaṅgamoti  tasmā  tathāgato
sabbamaññitānaṃ    sabbamatthitānaṃ    sabbāhaṅkāramamaṅkāramānānusayānaṃ   1-
@Footnote: 1 Ma. ahaṅkāra....
Khayā   virāgā   nirodhā   cāgā   paṭinissaggā   anupādā   vimuttoti
vadāmīti.



             The Pali Tipitaka in Roman Character Volume 13 page 240-245. https://84000.org/tipitaka/read/roman_item.php?book=13&item=244&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=244&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=244&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=244&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=244              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]